SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Jain Education Int पुनः किं० ? रचितं प्रथितं । केन ? सर्वज्ञशीत रुचिना - जिनचन्द्रेण । पुनः किं० ? निरस्ता - ध्वस्ताः कामः कन्दर्प: अरयो- रिपवः मानः-स्मयो ममता च ममत्रं येन तत् । लक्षणेन किं० १ पृथुला विशालाः क्षणा-उत्सवा यस्मात् तेन ॥ ३ ॥ या दुर्धियामकृत दुष्कृतकर्म्ममुक्ताऽनालीकभअनपराऽस्तमऽरालवाला । गत्याssस्यमस्तु तमस्तत्र गौर्यवन्ती, नालीकभं जन ! परास्तमरालबाला ॥ 8 ॥ वि०-हे जन ! सा गौरी-देवी, तब तमः पापं अस्यतु-दलयतु | गौरी किं कुर्वन्ती ? अवन्ती-धरन्ती । किं ? आस्पं- वकं । आस्वं किं० ? नालीकवत् -कमलवत् भा-प्रभा यस्य तत् । गौरी किं० ? गत्या - गमनेन परास्ता - जिता मलबाला - हंसी यया सा । सा का ? या गौरी, दुर्धियां-दुर्बुद्धीनां, अस्तं विनाशं अकृत-करोति स्म । या किं० ? दुष्कृतकर्मभिः पापक्रियाभिः मुक्ता - वर्जिता । पुनः किं० ? अनालीकयोः - अज्ञानासत्ययोः भञ्जनं विनाशः तत्र परा -परायणा । पुनः किं० १ अराला चक्रा वाला केशाः यस्याः सा ॥ ४ ॥ २० ॥ श्रीनमिनाथजिनस्तुतयः देवेन्द्रवृन्दपरिसेवित ! सम्वदत्त - सत्यागमो मदनमेघ महानिलाभः । For Private & Personal Use Only nelibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy