SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीचतुर्वि शतिजिन स्तुतयः ॥ २४ ॥ Jain Education Inte दीक्षा जवेन जगृहुर्जिनपा विमुच्य, कान्तारसं गतिपराजितराजहंसाः । सृजन्तु सुषमां यशसा सुकीर्त्ति -कां तारसंगतिपरा जितराजहंसाः ॥ २ ॥ वि०-ते जिनेन्द्राः, मे-मम, सुषमां-शोभा, सृजन्तु दिशन्तु । सुषपां किं० ? शोभना कीर्त्तिः यस्याः तो । ते किंविशिष्टाः ? तारसंगत्या - मनोज्ञसंगमेन पराः प्रधानाः । पुनः किं० ? जितौ-न्यत्कृतौ राजहंसी-चन्द्ररजते यैः ते । केन ? यशसा - श्लोकेन । ते के ? ये जिनया-जिनेन्द्राः, जवेन वेगेन, दीक्षां प्रव्रज्यां जगृहु:-गृह्णन्ति स्म । किं कृत्वा विमुय त्यक्त्वा । कं ? कान्तारं त्रीमेम । जिनपाः किं० ? गत्या गमनेन पराजितः पराभूतो राजहंसो मरालो यैः ते ॥ २ ॥ दुर्दान्तवादिकुमतत्रिपुराभिघाते, कामारिमानम मतं पृथु लक्षणेन । सर्वज्ञशीतरुचिना रचितं निरस्त - कामारिमानममतं पृथुलक्षणेन ॥ ३ ॥ वि०-हे जन ! त्वं मतं आनम नमस्कुरु । मतं किं० कामारिं-ईश्वरसमं । क्व ? दुर्दान्ता दुर्दमा ये वादिनः-परवादिनः तेषां कुमतं-कुपक्षः तदेव त्रिपुरनामा देसः तस्य अभिघाते-हनने । पुनः किं० ? पृथु विस्तीर्ण । केन ? लक्षणेन । For Private & Personal Use Only च० स्तु ॥॥ २४ ॥ elibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy