SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ - WOWAGAMANANASAMAND श्रीवीरजिनस्तुतयः सिद्धार्थवंशभवनेऽस्तुत यं सुराली, हृद्या तमोहमऽकर ! ध्वजमाऽऽनतारे !। त्वां नौमि वीर ! विनयेन सुमेरुधीरं, हृद्यातमोहमकरध्वजमान ! तारे ॥ १॥ वि०-हे वीर!-वीरजिन ! वो अहं नौमि-स्तौमि । कैन ? विनयेन । त्वां किं० ? सुमेरुवत्-मेरुवत् धीर-धैर्यवन्तं । शाहदो-हृदयात् याता-नष्टा मोहो-मोहनीयकर्म मकरध्वजा-कामः मानः-स्मयो यस्य तत्सं० । ये त्वां सुराली देवश्रोणिः, अस्तुत स्तौति स्म । मुराली किं. ? हृद्या-मनोज्ञा। यं किं. ? तमोई-पापहं । नास्ति करो-दण्डो यस्य तत्सं० । यं किं. ? ध्वज-पताकासमं । क्व ? सिद्धार्थेवंशभवने ज्ञातकुलगृहे । आनताः-प्रणता अरयो-पैरिणो यस्य तत्सं० । भवने किं०१ तारे-मनोज्ञे ॥१॥ यत्पादपद्ममभवत् पततां भवाब्धावालम्बनं शमधरी कृतकामचक्रा । त्वं जेनराजि ! सृज मज़ुशिवद्रुमाणां-बालं वनं शमऽधरीकृतकामचक्रा ॥ २ ॥ वि०-हे जैनराजि-जिनसंबन्धिश्रेणे ! सा त्वं शं-सुखं सज-दिश । शं कि० ? बालं-नवीनं । पुनः किं ? | बनं-विपिनं । केषां ? मजुशिवमाणां-कान्तकुशलवृक्षाणां । त्वं किं० ? अधरीकृतं-अपमानितं कामचक्र-कन्दर्पचमः यया Jain Education in VIA For Private Personal Use Only elibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy