SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ चि०स्त श्रीचतुर्वि अतिजिन स्तुतयः | ॥२८॥ BABUVAALAAG वि०-तां जिनवाचं हे जन ! त्रं स्मृतिपथं कुरु-स्मर । कस्मै ? मुक्ति पुर्याः-सिद्धिनगर्या राज्यायराज्यार्थ । तां किं. ? दरस्थितां-विमकृष्ट । केषां ? अघवतां-पापिनां । पुनः किं ? समः-सवों यातो-नटो मोहोमौढ्यं यस्यास्तां । पुनः किं ? तमोहां-पापहन्त्रीं । ता (सा) का ! या जिनवायु मघवतां राज्या-सुरेन्द्र श्रेण्या स्तूयते स्म-स्तुतिगोचरीक्रियते स्म । या कि० ? आयता-विशाला । कैः ? गहन:-गम्भीरः अर्थसाथै:-अर्थसमहः । राज्या किं० ? समया-समस्तया ॥३॥ छायेव पूरुषमसेवत पार्श्वपाद-पद्मावतीहितरसाजवनोपमाना। सा मे रजांसि हरतादिव गन्धवाहः, पद्मावती हि तरसा जवनोऽपमाना ॥ १ ॥ २३ ॥ वि०-सा पद्मावती (देवता ) देवी मे रजांसि-पापानि हरतात-हरतु । हि-निश्चितं । तरसा-वेगेन । इव-यया । गन्धवाहः-पवनो, रजांसि-धूली, हरति । गन्धवाहः किं.? जवनो-वेगवान् । सा किं. ? अपगतो मानो-दो यस्याः सा । सा का? या पद्मावनी पार्श्वपादपो-पाचौद्रिकमले असेवत-भजति स्म । श्व-यथा। छाया-शरीरच्छाया पूरुषं सेवते । या किं.? अतीहित-अतिवाञ्छितं तदेव रसाजः-शाखी तत्र बनस्य-नीरस्य उपमान-उपमा यस्याः सा ॥ ४ ॥ २३ ॥ Raanirass Lam.COM.S For P ate Personel Use Only ainelibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy