SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Jain Education! वि०—हे अम्बिकादेवि ! इयं त्वं पण्डितानां विज्ञानां शिवं कुशलं दिश-सृज | कणीरवे-सिंह आसिता-स्थिता तनुः-मूर्तिः यस्याः तत्सं० । त्वं कि० ? आदेता-अखण्डिता सारमा यस्याः सा । पुनः किं० ? क्षमां लातीति गृह्णातीति क्षमाला । इयं का ? या स्वं सम्यग्रहशां सम्यग्दृष्टीनां सुखकरी- शर्मकारिका, असि वर्त्तसे । त्वं किं० ? मदेन मत्ता उत्कटा या नीलकण्ठी-मयूरी तद्वद्रवः शब्दो यस्याः सा । पुनः किं० १ ततं विशालं नोदितं नुन्नं साक्षमं सक्रोध आलं- अनर्थो यया सा ।। ४ ।। २४ ।। इति श्रीतपागच्छाधिपतिश्रीविजय सेन सूरीश्वरराज्ये सकलपण्डितोत्तमपण्डितश्रीआनन्द विजयगणिचरणकमलचञ्चरीकायमाणेन पण्डितमेरुविजयगणिना विरचितास्वोपज्ञचतुर्विंशति जिनानन्दनामस्तुत्यवचूरिका सम्पूर्णा ॥ प्रत्यक्षरं गणनया, ग्रन्थमानाय सूत्रकम् । अनुष्टुभां समाख्यातं षोडशोत्तरषट्शतम् ॥ १ ॥ Mob इति श्रेष्ठ देवचन्द्रलालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः २३. For Private & Personal Use Only inelibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy