SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ 33-5 च० ANWORUM श्रीचतुर्वि भवन्तं लब्ध्या-पाप्य यतयो भवयोधं-संसारभर्ट जयन्ति । क्य? आदौ-युगादौ । यं किंविशिष्टं ? नाभेयदेवं-वृषभनामानं । शतिजिनाचा भवयोधं किंविशिष्टं ? अहित-दुःखदं । यतयः किंविशिष्टाः ? सकला:-सर्वे ॥१॥ स्तुतयः तं तीर्थराजनिकर स्मर मर्त्य ! मुक्तं, पझेक्षणं सुमनस प्रमदा दरेण । वृष्टिं व्यधुर्विविधवर्णजुषां यदहि-पझेऽक्षणं सुमनसां प्रमदादरेण ॥ २ ॥ वि०-हे मर्त्य ! तं तीर्थराजनिकर स्मर-चिन्तय । निकरं किंविशिष्टं ? मुक्त-रहितं । केन ! दरेण-भयेन । पुनः पनवदीक्षणे-लोचने यस्य तं । तं कं-यदंहिपो, सुमनसा प्रमदा:-सुरास्त्रियः, सुमनसां-पुष्पाणां, दृष्टि-वर्षणं, व्यधुः-चक्रुः । कथं । अक्षणं-चिरं, केन ? प्रमदादरेण-हर्षादरेण । पुष्पाणां किविशिष्टानां ? विविधवर्णजुषां-पश्चवर्णयुतानाम् ॥२॥ चित्ते जिनप्रवचनं चतुराः ! कुरुध्वं, सहेतुलाञ्छितमदो दितसाङ्गजालम् । यत्प्राणिनामकथयद् वरवित्तिलक्ष्मी, सद्धेऽतुलांछितमदोदितसाङ्गजालम् ॥ ३॥ वि०-हे चतुराः ! यूयं, अदो जिनमवचन-जिनमत, विते कुरुवं-स्मरत । भवचनं किंविशिष्टं ? सद्धेताभिः-प्रधान EMS VOINovV90 Jain Education For Private & Personal Use Only
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy