________________
33-5
च०
ANWORUM
श्रीचतुर्वि भवन्तं लब्ध्या-पाप्य यतयो भवयोधं-संसारभर्ट जयन्ति । क्य? आदौ-युगादौ । यं किंविशिष्टं ? नाभेयदेवं-वृषभनामानं । शतिजिनाचा भवयोधं किंविशिष्टं ? अहित-दुःखदं । यतयः किंविशिष्टाः ? सकला:-सर्वे ॥१॥ स्तुतयः
तं तीर्थराजनिकर स्मर मर्त्य ! मुक्तं, पझेक्षणं सुमनस प्रमदा दरेण । वृष्टिं व्यधुर्विविधवर्णजुषां यदहि-पझेऽक्षणं सुमनसां प्रमदादरेण ॥ २ ॥
वि०-हे मर्त्य ! तं तीर्थराजनिकर स्मर-चिन्तय । निकरं किंविशिष्टं ? मुक्त-रहितं । केन ! दरेण-भयेन । पुनः पनवदीक्षणे-लोचने यस्य तं । तं कं-यदंहिपो, सुमनसा प्रमदा:-सुरास्त्रियः, सुमनसां-पुष्पाणां, दृष्टि-वर्षणं, व्यधुः-चक्रुः । कथं । अक्षणं-चिरं, केन ? प्रमदादरेण-हर्षादरेण । पुष्पाणां किविशिष्टानां ? विविधवर्णजुषां-पश्चवर्णयुतानाम् ॥२॥
चित्ते जिनप्रवचनं चतुराः ! कुरुध्वं, सहेतुलाञ्छितमदो दितसाङ्गजालम् । यत्प्राणिनामकथयद् वरवित्तिलक्ष्मी, सद्धेऽतुलांछितमदोदितसाङ्गजालम् ॥ ३॥ वि०-हे चतुराः ! यूयं, अदो जिनमवचन-जिनमत, विते कुरुवं-स्मरत । भवचनं किंविशिष्टं ? सद्धेताभिः-प्रधान
EMS
VOINovV90
Jain Education
For Private & Personal Use Only