SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ || हेतुभिा लाञ्छितं-युक्तं । नुनाकि ? दित-छितं, साङ्गज-सकन्दर्प, आलं-अनर्थो येन तत् । तत् कि ? यन्मतं पाणिनां वरवित्तिलक्ष्मी-सज्ज्ञानरमा, अकथयद वदति स्म । यत् किं.सत्-अर्थतः सर्वदा विद्यमानं । लक्ष्मी किंविशिष्ट ? IS|| अतुला-असाधारणां । यत् किं० १ छितमदानां-मुनीना, उदिता-उदयमागता, सा-लक्ष्मीर्यस्मात् एतादृशं अङ्गाना-आचाराश्रादीनां जालं-व्रज यत्र तत् ॥३॥ सा मे चिनोतु सुचिरं चलचञ्चुनेत्रा, चक्रेश्वरी मतिमतान्तिमिरम्मदाभा। या हन्ति हेलिरुचिवद् विलसनितम्ब-चक्रेश्वरी मतिमतां तिमिरं मदाभा ॥१॥ वि०-सा चक्रेश्वरी देवी, मे-मम, मति-बुद्धि, चिनोतु-करोतु । मति कीदृशीं ? अतान्ति-अक्षीणां । कथं ? मुचिरं-सदा । सा किंविशिष्टा? चलचञ्चुवत् चकोर(वत्)नेत्रे-नयने यस्याः सा । पुनः किं० ? इरम्मदाभा मेघाग्निवत् आभा-प्रभा यस्याः । सा का? या-देवी मतिमतां-विदा तिमिरं-तमो हन्ति । किंवत् । हेलिरुचिव । यथा रविरश्मिस्तमो हन्ति । या किंविशिष्टा ? विलसत्-दीप्यत् नितम्बचकं कटितट यस्याः सा। पुनः किं० ? ईश्वरी-स्वामिनी । पुनः किं. १ मदेन-हर्षेण-स्मयेन वा आमा-शोभा यस्याः सा ॥४॥ AAMAMALLAVALAMAU LIVA Jain Education For Private Use Only
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy