SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीचतुर्नि शतिजिन स्तुतयः ॥ १८ ॥ Jain Education! तस्या आयो लाभो यस्यां एतादृशी आयतिः- उत्तरकालो यस्य तत्सं० । पस्य किं० ? घरेशवत्- मेरुवद भानुः प्रभा यस्य तस्य ॥ १ ॥ दन्दयते स्म दमहव्यभुजा जिनाली, संपन्नरागमरमानवनी रदाभाः । कीर्त्तीः करोतु दधती कुशलानि सा सत्-संपन्नरागमरमानवनीरदाभा ॥ २ ॥ विसा जिनाली, कुशळानि - शिवानि, करोतु दिशतु । सा किं कुर्वती ? दधती विभ्रती । का ? कीती :- लोकान् । सा किं० ? सती सत्तमा संपद् विभूतिः यस्याः सा । सा पुनः किं० ? नरागमानां मनुजतरूणां रमायां श्रियां नवनीरदाभानवमेधसमा । सा का ? या जिनाली, संपन्नी संजातौ रागमरौ- प्रेममरणौ यस्मात् ईदृशो यो मानः- स्मयः तद्रूपा वनी-काननान, दन्दयते स्म । केन ? दमहव्यभुजा - शमाग्निना । कीचीः किं० ? रदा दन्ताः तद्वत् आभा-शोभा यासां ताः ॥ २ ॥ मैर्धृतवती धरणी गुर्वी, सत्कामसंगमरसाजरसोपमाना । सा वागू सतां व्यथयतु प्रथितं जिनेन्द्र-सत्काऽऽमसंगमरसा जरसोऽपमाना ॥ ३ ॥ वि०सा बाजू-वाणी, सत-विदुषां भामसंग-रोगप्रसङ्गं, व्यथयतु दलयतु । आमसंगं किं० ? प्रथितं प्रतीतं । बागु किं ? जिनेन्द्र सरका - जिनसंबन्धिनी । पुनः किं० ? नास्ति रस: - आदरो यस्याः सांकल्या: ( १ ) जरसो- जरायाः । पुनः For Private & Personal Use Only च०स्तु • ॥ १८ ॥ nelibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy