SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Jain Education In किं० ? अपगतो मानो गर्यो यस्याः सा । सा का ? या वा वाचंयमैः साधुभिः घृतवती घृताऽस्ति । या किं० ? गुर्वी-महती, श्व-यथा, धरणी-भूमी गुर्वीं भवति । या किं० सत उत्तमानां कामानां अभिकाषाणां संगमः सङ्गः स एव रसाजोद्रुमः तत्र रसस्य नीरस्य उपमानं उपमा यस्याः सा ॥ ३ ॥ संप्रापयत्यमतः कविकोटिकाम्यां, प्रज्ञप्तिकामितरसाममरोचिता या । साकेकिनं गतवती यतु दुष्टदोषान्, प्रज्ञप्तिकाऽमितरसा मम रोचिताया ॥ ४ ॥ वि०--सा मज्ञातिका देवी मम दुष्टादीनवान् (दुष्टदोषान् ) यतु-निरस्यतु । सा किं० ? गतवती -याता । कं ? केकिनं- मयूरं । पुनः किं० ? अमितो - मानातीतो रसो-वलं यस्याः सा । पुनः किं० ? रोचितः - शोभितः आयो- लाभो यस्याः । सा का ? या देवी प्रज्ञप्तिकामितरसां प्रकृष्टज्ञानवाञ्छितभुवं अनुमतः - प्राणिनः प्रापयति नयति । सा किं० १ कविकट्या काम्यां काङ्क्षितां । या किं० ? अमरेषु देवेषु उचिता - योग्या ॥ ४ ॥ १५ ॥ For Private & Personal Use Only inelibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy