SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीचा च०स्तु० अविजिना स्तुतयः ॥१९॥ wwWVIPVIRAWAMADAGA श्रीशान्तिजिनस्तुतयः यं स्तौति शान्तिजिनमिन्द्रततिनितान्तं, श्रीजातरूपतनुकान्तरसाभिरामम् । शान्ति सुरीभिरभिनूत ! नुदन् स नुन-श्रीजातरूप ! तनु कान्तरसाभिरामम् ॥ १॥ वि.स त्वं शान्ति-शिवं, तनु-विस्तारय । मनानामिति गम्यं । हे अभिनूत-स्तुत !। काभिः? सुरीभिः-देवीभिः । त्वं किं कुर्वन् ! नुदन्-व्यथयन् । के ? आम-रोगं । नुनं-निरस्तं श्रीजातस्य-कामस्य रूप-स्वरूपं येन तत्सं० । मुरीभिः किं० ! कान्ता-पनोज्ञा रसाः-शनारादयो यासां ताभिः । स कः ? यं-शान्तिजिनं, इन्द्रततिः स्तौति नितान्त-निरन्तरं । यं किं. ? श्रीजातरूपस्य-श्रीयुक्तस्वर्णस्य समं तनु:-शरीरं तत्र कान्तो रसो-बलं तेनाभिरामः-सुन्दरस्तम् ॥ १॥ राजीभिरञ्चितपैदाऽमृतभोजनानां, मन्दारवारमणिमालितमस्तकानाम् । पुंसां ददातु कुशलं जिनराजमाला-मन्दारवाऽरमऽणिमालितमऽस्तकानाम् ॥२॥ वि०-जिनराजमाला-जिनेन्द्राली, पुंसां-नृणां, कुशलं-शिवं, ददातु-दिशतु । माला किं०? राजीभिः-श्रेणीभिः भञ्चिती-पूजिती पदौ-पादौ यस्याः सा । केषां ? अमृतभोजनानां-देवानां । अमृतभोजनानां किं ? मन्दाराणां-कल्पद्रपु-8॥ १९ ॥ aaowww VP JE For Private Persone Use Only
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy