SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Jain Education In यज्ज्ञानसारमुकुरे प्रतिबिम्बमीयु-र्भावालयो गणनया रहिता निशाते । मेधाविनां स भगवन् ! परमेष्ठिनां श्री - भावालयो गण ! नयाऽऽरहितानि शाते ॥ २ ॥ वि०- हे परमेष्ठिनां गण! - जिनसङ्घ ! स त्वं मेधाविनां विदुषां आरहितानि - वैरिवृन्दमियाणि नय-मापय । क्व ? शाते क्षये । हे भगवन् ! - ज्ञानवन् ! । त्वं किं० श्रियां-रमाणां भावः सत्ता तस्य आलयो- मन्दिरं । स कः ? यज्ज्ञानसारं यत्केवलज्ञानं तदेव मुकुरः- आदर्शः तत्र भावालय:- पदार्थश्रेणयः प्रतिविम्बं ईयु:-प्रतिभासन्ते स्म । भावालयः किं ? गणनया रहिताः सङ्ख्यातीताः । मुकुरे किं० ? निशाते उत्तेजिते ॥ २ ॥ निर्मापयन्त्यखिलदेदजुषां निषेधं, सारा विभाति समतापर ! मारणस्य । सिद्धान्त ! सिद्धराचतस्य तवोग्रतत्त्वा-सारा विभाऽतिसमतापरमारणस्य ॥ ३ ॥ कि० है सिद्धान्त ! तव विभा-श्रीः विभाति-राजते । विभा किं कुर्वन्ती ? ( निर्मापयन्ती ) जनयन्ती । कं ? मारणस्य-हिंसायाः निषेधं प्रतिषेधं । मारणं केषां ? अखिलदेहजुषां सर्वाङ्गिणां । विभा किं० ? सारा- प्रधाना । सगतयासाम्येन परः प्रधानः तत्सं० । तव किं० ? सिद्धैः - जिनैः रचितस्य- गुम्फितस्य । विभा किं० ? उग्रं उत्कटं तत्वमेव For Private & Personal Use Only inelibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy