SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीचतुर्वि शतिजिन स्तुतयः ॥ २६ ॥ Jain Education AAAAAA सा । सा का ? या काली । अकिञ्चनजनान्-दरिद्रिणो अतनोत् करोति स्म । कीदृशान् ? अर्थिनो धनवतः । या किं० ? इतान्गता । किं प्रति ? अजं प्रति कजं प्रति । या किं० ? विशदं निर्मलं मानं-पूजा ययोः तादशे गदा शस्त्रविशेषः अक्षमाला जपमाला च यस्याः सा ॥ ४ ॥ २१ ॥ d श्री नेमिजिनस्तुतयः यो रेवताख्य गिरिमूर्ध्नि तपांसि भोग - राजीमऽतीत्य जनमारचयां चकार । नेमिं जना ! नमत यो विगतान्तरारी, राजीमतोत्यजनमारचयांचकार ॥ १ ॥ वि०-हे जना ! यूयं तं नेमिं नमत- प्रणमत । तं कं ? यो नोमिः रेवतारूपगिरिमूर्छिन- उज्जयन्तादिशृङ्गे तशंसि चकार - करोति स्म । किं कृत्वा १ अतीत्य त्यक्त्वा । कां ? भोगराजीं- विषय श्रेणि । भोगराजी किं० ? जनानां नराणां मारचय:- कामपुष्टिः यत्र तां । यो नेमिः जिनो राजीमत्या उग्रसेनसुतायाः त्यजनं-सागं, आरचयांचकार- रचयति स्म । यः किं० ? विगता नष्टा आन्तरारय- आन्तरीयारपवो यस्मात् सः ॥ १ ॥ For Private & Personal Use Only RRRReveres च०स्तु० ।।। २६ ।। inelibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy