SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्री शतिजिन स्तुतयः ॥२७॥ AWARANAND सारो-बलं यस्याः सा । तव किं. ? अतिक्रान्ते समा-समस्ता तापस्य-सन्तापस्य रमा-लक्ष्मी रणं च-युद्धं । | येन तस्य ॥३॥ प्राप्ता प्रकाशमसमद्युतिभिनिरस्त-तारा विभावसुमतोदमहारिबन्धा । भक्ताम्बिकाऽमरवशाऽवतु नेमिसार्व-तारा विभावऽसुमतो दमहारिवन्धा ॥१॥ वि०-अम्बिका नाम्नी अमरवशा-देवी, असुपतः पाणिनो अवतु । अम्बिका कि० ? प्राप्ता । कं ? प्रकाश-तेजः। प्रकाशं किं० ? असमद्युतिभि:-असाधारणमभाभिः निरस्तीध्वस्तौ ताराविभावमू-नक्षत्राग्नी येन तं । पुनः किं ?न सन्ति | तोदा-पीडा महारय:-शत्रवो बन्धः-कर्मबन्धश्च यस्याः सा । पुनः किं० ? भक्ता-भक्तिमती । का? नेमि सार्वताराविभौ-नेमिजिनचन्द्रे । पुनः किं० ? दमेन-शमेन हारी-बन्धुरो बन्धो-देहे यस्याः सा ॥ ४ ॥२२॥ RAVINAAAAAB श्रीपाश्चेजिनस्तुतयः श्रीपार्श्वयक्षपतिना परिसेव्यमान-पार्श्वे भवामितरसादरलाङ्गलाभे । इन्दीवरेऽलिरिव रागमना विनीले, पार्श्वे भवामि तरसा दरलागलाभे ॥ १ ॥ ॥ २७॥ JainEducation International For Private Personal Use Only
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy