________________
श्रीचतुर्वि शतिजिन स्तुतयः ॥ १७॥
N INGWALA
ऊवी-भुवं अवति । काम-अत्यर्थं उदित-उदयं प्राप्तः तत्सं० । किविशिष्टः ? ऋता नष्टा मानस्य-दर्पस्य सेना-चमूर्यस्माद सः। स कः ? यो जिनवजा जगता-गुवनानां मानसे-चित्ते निवासं-वसति चक्रे-करोति स्म । इव-यथा मरालो-इंसो मानसेमानसाख्यसरसि निवासं करोति । केन-मुखेन आमोदिता-मुदिता ये-अवनिधना नपाः तैः आहत-अङ्गीकृतः तत्सं ॥२॥
स त्वं सतत्त्व ! कुरु भक्तिमतामनन्यां, यामागमोहसदनं ततमोदमारम् । यश्चिन्तितार्थजनको यमिना जघान, यामागमो हसदनन्ततमोदमारम् ॥३॥ वि०-हे आगम:-जिनागम, स त्वं, भक्तिमता-भक्ताना, यां-रमा कुरु । (आगमः किविशिष्टः) सह तत्वेन वर्तते यत् तत्संबोधनं । यां किंविशिष्टयं ? अनन्यां-असमां । त्वं किं ? ऊहस्य-तर्कस्य सदनं-गृहं । स कः ? यः सिद्धान्तो यमिनां-यतीनां आरं-वैरिवृन्द, जघान-हन्ति स्म । आरं किं०? ततो-विशालो मोदो-हर्षः तस्य मारो-मारणं यस्य तत् । यः कि०? चिन्तितार्थस्य-वान्छितार्थस्य जनकः । पुनःकि ? यामाना-व्रतानां आगमो यस्मात् । आरं किंविशिष्टं ! सत्-लसत् अनन्तं च यत्तमः-पापं तत्पदम् ॥३॥
या वर्जितं व्रजमुदारगुणैर्मुनीना-मस्ताघमानमति रङ्गमना दरेण । शाङ्कुशी दिशतु सा मम मङ्गलाना-मस्ताघमानमतिरङ्गमनादरेण ॥ ४ ॥
PWL.७ALALALLAHATE
Pawaaaaaaaaaaa
AJANAM
K॥१७॥
Jain Education
For Private Personal Use Only