SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीचतुर्वि च०स्तु शातजिन स्तुतयः ॥२०॥ इह लोके । त्वं किं० ? मुराणां कान्ता-मुरी । पुनः किं.? नीरसनराणां-दरिद्रिणां उचितदा-योग्यपदा । पुनः किं० ? श्रीआचिरेयचरणान्तिके-श्रीशान्तिनाथपदनिकटे सक्त-लीनं चित्र-मनो यस्याः सा। पुन: किं० ? निर्वाणिनी-मुखिनी । पुनः किं ? रसनेन-मेखलया रोचितं-शोभितं देहः-वपुः तेन कान्ता-रमणीया ॥४॥ १६ ॥ Receneerineeeeeee. wABANGABAVANAGANS श्रीकुन्थुनाथजिनस्तुतयः मां कुन्धुनाथ ! शमथावसथः प्रकृष्ट-स्थानं दमाय नय मोहनवारिराशेः । मध्येऽम्बुनाथतुलनां कलयन्ननल्पास्थानन्दमाय ! नयमोहनवारिराशेः ॥ १॥ वि०-हे कुन्थुनाथ ! वं मां प्रकृष्टस्थान-मोक्ष, नय-प्रापय । कस्मै ? दमाय-दमनाय । कस्य ? मोहो-मौयं स एव नबारिराशि:-नवीनवरिसड्यस्तस्य । शपथस्य-शमस्य आवसथा-स्थानं । त्वं किं कुर्वन् ? कलयन्धरन् । कां? अम्बुनाथतुलनां-वरुण ताम्यं । क्व ? मध्ये । कस्य ? नय एव मोहन:-सुन्दरो वारिराशि:-सागरः तस्य । अनल्पा-महती या आस्थासंसत् तस्या आनन्दपाया-हर्षरमाया आय:-माप्तिः यस्मात् तत्सं०॥१॥ ॥२०॥ Jain Education nal For Private & Personal use only ainelibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy