________________
SE
S
तमोविपक्षा:-पापमरणाशानवैरिणो यैस्ते । विघ्नं किं.? अघवन्तं-पापयुतं । पुन: किं.? अनन्तं अपारं । आता: किविशिष्टाः ? बामकान्तिमतापस्तस्य कमला-श्रीस्तया अस्तो-जितः तमोविपक्षः सूर्यो-यैस्ते ॥२॥
पीयषपानमिव तोषमशेषपुंसां, निर्मायमुच्चरणकृद भवतो ददानम् । ज्ञानं जिन ! प्रवचनं रचयत्वनल्पं, निर्मायमुच्चरणकृद्भवतोददानम् ॥ ३ ॥
वि०-हे जिन ! भवतः प्रवचनं, ज्ञानं रचयतु-करोतु । ज्ञानं किंविशिष्टं ? अनल्प-प्रचुरं । प्रवचनं किं कुर्वाणं ? ददान-ददत् । के ? तोपं-संतोपं । केषां ? अशेषपुंसां । इव-यथा पीयूषपानं तोषं ददाति । पुनः किं ? निर्मायं-कपटमुक्त । पुनः किं ?निर्मायानां-मुनीनां, मुच्चरणकृत्-हर्षचारित्रकारि । पुनः किं ? (उच्चरणकृतःचारित्रविबाधकस्य) भवस्य तोदो बाधा तस्य दानं यस्य तत् ॥३॥
श्रेयःपरागनलिनी नयतां नवाङ्गी, सा मे पराऽजितबला दुरितानि तान्तम् । कल्याणकोटिमकरोनिकरे नराणां, सामे पराजितबलाऽदुरिता नितान्तम् ॥ ४ ॥
वि०-साऽजितबला नान्नी-देवी मे-मम, दुरितानि-पापानि, तान्त-क्षयं, नयतु-पापयतु । सा किंविशिष्टा ? परामपाना । पुन: किं.! श्रेयापरागस्य-मङ्गलरूपपौष्पस्य, नलिनी-कजिनी । पुनः किं०? नवाङ्गी-नवीनतनुः । सा
Asso
UNNN
Jain Education Intel
For Private Personal Use Only
elibrary.org