SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ SAR श्रीविका ? या नराणां निकर-नृव्रजे, कल्याणकोर्टि अकरोव-तनोति स्म । निकरे किंविशिष्टे ! सामे-सरोगे । या किंविशिष्टा! शतिजिन परैरजितं-अनभिभूत बलं यस्याः सा । पुनः कि? अदुरिता-अनधा। नितान्त अत्यर्थम् ॥४॥ स्तुतयः ॥३॥ सम्भवजिनस्तुतयः या दुर्लभा भवभृतामृभुवल्लरीव, मानामितद्रुमहिमाभ ! जितारिजात !। श्रीसम्भवेश ! भवभिद् भवतोऽस्तु सेवा-माना मितद्रुमहिमाभ? जितारिजात!॥१॥ वि०-हे श्रीसम्भवेश ! भवतः सा सेवा भवभित्-संसारनाशिनी, अस्तु । सा का ? या सेवा भवभृतां प्राणिनां, ऋभुवल्लरीव-कल्पलतेव, दुर्लभा-दुष्षापाऽस्ति । या किंविशिष्टा! अमाना-मानातीता। मितद्रुः-समुद्रः सद्वन्महिन्न आयाशोभा यस्य तत्संबोधनं ! । हे जितारिजात !-जितारिनृपपुत्र ! । मानः-स्मयः तद्रूपामितद्रुमे-प्रौढवले हिमाभ:तुहिनसमस्तत्सं०?। जितं अरिजात-वैरिवन्दं येन तत्सं०!॥१॥ नाशं नयन्तु जिनपङ्कजिनीहृदीशा, निष्कोपमानकरणानि तमांसि तानि । ज्ञानद्युता बहुभवभ्रमणेन तप्त-निष्कोपमानकरणा नितमां सितानि ॥२॥ 300R SASS APREPARAN ReceneA Jain Education a l For Private Personal Use Only
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy