SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ च०स्तु श्रीचतुति शतिजिन स्तुतयः 1॥१३॥ वि०-हे अङ्गिगण -प्राणिब्रज ! स त्वं तं श्रेयांससर्वविद-एकादशजिनं आनम-नमस्कुरु । सर्वाविदं किं.? त्रियामाकान्त:-चन्द्रस्तद्वदाननं मुखं यस्य तं । पुनः किं ? अहिं-सर्पसमं । क्व? मानवाते-दर्पसमीरे । तं ? जिनं भेज़प:सेवा चक्रुषो यस्य । ते-तव, आङ्गिगणस्य अमा-अलक्ष्मीन भवति । यं किं ? यातं प्राप्त । कान् ? गुणान् । किं.? कान्तान्-बन्धुरान् । यं किं.? अनन्तो-मानातीतो माहेमा-गरिमा यस्य तं । अमा किं.? नवा-नवीना ॥१॥ ___ लक्ष्मीमितानभजत सदोहिशैलराजाननन्तमहिमप्रभवामऽकायम् । भिन्दन्तमाप्तनिकरं समुपैमि राका-राजाननं तमऽहिमप्रभवामकायम् ॥२॥ वि०-तं आप्तनिकरं-जिनवज, अहं समुपैमि-श्रये। निकरं कि० ? राकाया:-पूर्णिमायाः राजा-चन्द्रस्तद्वत् आनन-मुखं यस्य तं । निकरं किंकुर्वन्तं-भिन्दन्तं-विदारयन्तं । कं? अकार्य-कामं । पुनः किं०१ अहिमप्रभः-तरणिस्तद्वद् वामो-रमणीयः काय:तनुर्यस्य तं । त के ? यस्य अंहिशैलराजान-पादपर्वतान् ऋभुसदा-सुरसभा अभजत-सिषेवे । शैलराजान किं. १ तानमातान् | कां ? लक्ष्मी-श्रियं । लक्ष्मी किं०? अनन्तो यो महिमा-भावस्तस्मात् प्रभवः-संभवो यस्याः ताम् ॥२॥ निवाणनितिपुष प्रचुरप्रमाद-मारं भवारिहरिणा सममागमन । विद्वज्जनः परिचयं चिनुतां जिनानामारम्भवारिहरिणा सममागमन ॥३॥ AAMANABAD Neeeeeeeeeee A lainelibrary.org JainEducationOional For Private Person Use Only
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy