SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ च०स्तु० भावना दरे तिष्ठन्, केषां ? भवभृता-संसारिणां । सिद्धिसौध कि? पृथु-विशालं । भवभृतां किं ? नयमायांच्यायलक्ष्म्यां नास्ति अतिजिनालय-एकतानता येषां तेषां । सिद्धो-निषिद्धः अन्तरामः-आन्तररोगो येन तत्सं० । स कः ? यं-त्वां शमिनां समूहः-साधुस्तुतयः | सङ्घः हृदये-चित्ते,वभार-दधौ । शमिना किं० ? रामा-रम्या नया:- सप्तनयाः मान-पूजा यमा-व्रतानि तेषां आळयानां॥ १६॥ मन्दिराणाम् ॥ ३॥ सा कल्पवल्लिरिव वोऽस्तु सुरी सुखाय, रामासु भासिततमा विदिताऽमितासु । श्रेणीषु या गुणवतां करुणां सरागा, रामा सुभा सिततमा विदितामितासु ॥ ४ ॥ १३ ॥ वि०-सा विदितानाम्नी मुरी-देवी वो-युष्माकं, मुखाय-शमणे, अस्तु । इव-यथा कल्पवल्लि: मुखाय भवति, सा किंविशिष्टा ? रामासु-स्त्रीषु, भासिततमा-अतिशोभिता । रामासु किं ? अमितासु-भूयस्सु । सा का? या मुरी गुणवता-गुणिनां श्रेणीषु-राजीषु सरागा-रागवती वर्तते । श्रेणीषु किं० इतामु-प्राप्तासु । कां ? करुणां-कृपां । करुणां किं. ? विदिता-प्रतीतां । या फि विशिष्टा ? रामा-रमणीया। पुनः कि०! सुभा-सुप्रभा। पुनः कि.? सितं-निय. त्रितं तमो-जिनं यया सा॥४॥१३॥ GAVADVBOMALUMAMANG ANN JainEducation in For Private & Personal Use Only I nelibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy