SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीचतुि प्रतिजिन स्तुतयः ।। १५ ।। Jain Education Don वि०—हे चण्डे ! चण्डादेवि ! त्वं पुंसां नृणां पण्डां-धियं आशु शीघ्रं घटय-निष्पादय । पण्डा किं० १ अखण्डिततम - अतिपूर्णा । (देव किं० ? ) अतिकोमलस्य- अतिसुकुमालस्य कलेवरस्य वपुषः शोभना कान्ता आभा श्रीर्यस्याः तसं । सा का ? यया देव्या यतिगणः साधुसङ्घः समपूजि - पूजितः । कया ? भक्तया । यतिगणः किं० ? भिन्नान्दारिता चण्डा-कर्कशा इतिः- उपप्लवो येन सः । ( देवि किं० ?) अपला-विशदा कला यस्याः तत्सं० । वरा-मुख्या शोभा-राढा पस्याः, ईमाभिर्यस्याः तत्सं० ॥ ४ ॥ १२ ॥ श्रीविमलनाथ जनस्तुतयः सिंहासने गतमुपान्तसमेतदेव - देवे हितं सकमलं विमलं विभाति । आन यो जिनवरं लभते जनौघो, देवेहितं स कमलं विमलं विभाति ॥ १ ॥ त्रि०-सजनौघः, कं सुखं, लभते प्राप्नोति । अलं असर्थ । कं किं० ? देवैः ईहितं काङ्क्षितं । पुनः किं० ? विमलंनिर्मलं । पुनः किं० १ विभासि - शोभनशीलं । स कः ? यो जिनवरं आनर्च - अर्चति स्म । जिनवरं किं० ? विमलं विमलनाथनामानं । पुनः किं० ? गर्त प्राप्तं । क्व १ सिंहासने-हेपपीठे । सिंहासने किं० १ उपान्ते-निकटे समेताः समागताः देवदेवा For Private & Personal Use Only च०स्तु० ।। १५ ।। nelibrary.org
SR No.600086
Book TitleChaturvinshati Jinanandstutaya
Original Sutra AuthorN/A
AuthorMeruvijayji, Kumudvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages68
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy