Page #1
--------------------------------------------------------------------------
________________
DO
daunlodजावरकर
श्रेष्ठि-देवचन्द्र लालभाइ जैनपुस्तकोद्धारे ग्रन्थाङ्क: २३
श्रीमेरुविजयमुनिपुरन्दरकृताः श्रीचतुर्विशतिजिनानन्दस्तुतयः
संशोधका-पच्यासश्री १००८ मणिविजयगणिचरणोपासकः मुनि कुमुदविजयः, हाल मु. पाल्म प्रकाशक:-शाह नगीनभाइ घेलाभाइ जव्हेरी, अस्यैकः कार्यवाहकः, झवेरी बजार, मुंबाई. अमदावाद-पीरमसारोडे निर्मलपिन्टींगप्रेसे लल्लुभाइ ईश्वरभाइद्वारा मुद्रापिताः
वीरसंवत् २४४१. विक्रम १९७१. स्विस्ति १९१४.
___ प्रति ५००. पण्यं २ आणको. आवृत्ति १ ली. PanddacondbideobindanbideoARATSANCal
ofandari
Cate
For Private & Personal use only
Page #2
--------------------------------------------------------------------------
________________
चतुर्वि शति
पूज्यपाद गुरुभ्यो नमः
प्रस्तावना.
अस्य ग्रन्थस्य विचित्रयमकपदलालित्यादिगुणयुक्तस्य पण्डितजनमनश्च मत्कारिणो रचयितारः श्रीपण्डितमेरुविजय मुनीश्वराः के ? कदा चावनीतलं पावयामासुरिति मीमांसायां - एतत्पर्यवसाने “ श्रीतपागच्छाधिपतिश्रीविजयसेन सूरीश्वरराज्ये सकलपण्डितोत्तमपण्डितश्रीआनन्दविजयगणिचरणकमलचञ्चरीकायमाणेन पण्डितमेरुविजयगणिना विरचिता ” इत्यवलोकनेन विजयसेन सूरि| समानकालीनत्वादानन्द विजय शिष्यत्वाच्च तत्परिपूर्तिरुपजायते । श्री विजय सेनसत्तासमयश्च विक्रमसप्तदशशतके सुप्रसिद्ध एव तेन पूज्यपादानां स एवेति निर्णयपथमवतरति । कविचक्रललामैरन्ये के ग्रन्था गुम्फिता इति न सम्यग्जानीमहे । किंप्रयोजनकाः स्तुतय इति जिज्ञासायां तु प्रतिपादितमेव | भाष्ये तदवचूर्णौ च चैत्यवन्दनाया अङ्गत्वात् षोडशद्वारे 'चउरो थुई' इत्यत्र चतस्रः स्तुतयोऽत्र सम्पूर्णायां
Jain Educational
VINN
प्रस्तावना.
॥ १ ॥
Page #3
--------------------------------------------------------------------------
________________
20
Meeeeeee
reveeeeeeeeeeeee.
चूलिकारूपाअधिकृततीर्थकृत् १ समस्ताहत् २ प्रवचन ३ भक्तदेवताविषयादातव्या'इत्याद्यनेन प्रयोजनमासां॥ कथयति महामोहविलसितमतिकत्वेन मिथ्याग्रहग्राहलत्वात् कश्चित् 'तिस्त्र एव स्तुतयो न चतस्रः, यस्मात् देशविरतसर्वविरतयोरविरतसम्यग्दृष्टिदेवा न स्तुत्यति ' तन्न, सर्वज्ञागमोपनिपवेदिप्रगल्भप्रगल्भापतिमुनिजनतारतारापतिसूरीश्वरश्रीहरिभद्रवप्पभट्टशोभनमुनिप्रभृतिभिः चत-| सृणामेव गुम्फितत्वात् , भाष्येऽपि 'सरणिज' इति चतुर्दशद्वारेऽपि क्षुद्रोपद्रवविद्रावणादिकारित्वेन | सम्यग्दृष्टिदेवानां स्मरणीयत्वेनाभिहितत्वात् , तथा च स्तुतिभिश्चतसृभिर्वन्दनं देवानां प्राचीनमिति | नायुक्तं तद्विधानं श्रीमतां, सूरिसत्तमविदितत्वेन देवस्थापनायाः प्रतिक्रमणसमयेऽप्यवश्यं कर्तव्य. | त्वेन न तत्राप्यनुचितमेतद्रीत्या प्रतिक्रमणस्थापनाया अर्वाग् देववन्दनं । भगवद्गुणोत्कीर्तनरूपत्वेन
स्तुतिस्तोत्रयोःसमानविषयकत्वात् कः प्रतिविशेष इत्यारेकायां चैत्यवन्दनापर्यन्ते भण्यमानं चतुः | | श्लोकादिरूपं स्तोत्रं, यास्तु कायोत्सर्गानन्तरं भण्यन्ते ताः स्तुतय इति रूढा शत भाष्यावचूरिकायां, |
Jan Education Intern
For Private Personel Use Only
Page #4
--------------------------------------------------------------------------
________________
मस्ताव
ना.
शति
ANAVBAUMBAVANAMAVAwaases
| बिभर्त्ययं प्रन्योऽनादिसंसारपरिभ्रमणासादितानेकदुःखसंततिसंतप्यमानतानुभवनानां तद्विध्वंसना| नन्यसाधारणोपायसंधिसूनां जिनगुणस्तुतिपराणां मोक्षमागैकबद्धलक्षाणां सदृदयहृदयानां प्रतिक्र. | मणादिशुभानुष्ठानेऽपूर्वानन्दरसपोषकत्वं, तस्मादावश्यकमस्य मुद्रणमिति श्रेष्ठिदेवचन्द्रलाल| भाईसत्कज्ञानद्रव्यकोशान्मुद्रापितस्त्रयोविंशतितमः तदध्यक्षैः ॥ समासादिता नडीयादसत्कपुस्तक| कोशादस्य प्रतिः या प्राचीना नात्यशुद्धा च, तदनुसारेण पूज्यपादगुरुनिदेशेन संशोधितेऽस्मिन् भवेद् ||३| | या काचनाशुदिः सा कृपामाधाय संशोधनीया गुणगणधनैः सौजन्यवद्भिः इति प्रार्थ्य विरमति मुनि| जनगुणमकरन्दमधुपः पूज्यपादगुरुवर्यश्रीपन्यासमणिविजयगणिचरणकमलोपासकः कुमुदविजयः | पत्तननगरे वैक्रमीय १९७१ संवत्सरे मार्गशीर्षशुक्लसप्तम्यां भौमवासरे शुभं भवतु ।
Vocecemessareeeeeeeeeeeeeeeeeeeeered
|२
॥
Jan Educatie
For Private Porn Use Only
Page #5
--------------------------------------------------------------------------
________________
P
ww-ka-karse. sordernism
(
श्रेष्ठी देवचंद लालभाई जव्हेरी.
sam
जन्म १९०९ वैक्रमाद्वे. निर्याणम् १९६२ वैक्रमाद्वे. कार्तिकशुक्लैकादश्यां, सूर्यपुरे. । पौषकृष्णतृतीयायाम, मुम्बय्याम्.
wowwad
The Late Sheth Devchand Lalbhai Javeri.
HI
Born 1853 A. D. Surat.
Died 1906 A. D. Bombay.
JanEducation International
For Private Personal use On The Bombay Art Printing Worl, Fort.
Page #6
--------------------------------------------------------------------------
________________
Page #7
--------------------------------------------------------------------------
________________
Chatur vimsha te.
SHETH DEVCHAND LALBHAI JAIN PUSTAKODDHAR FUND SERIES. NO. 23.
PREFACE.
This book, which forms the "23rd volume" of our series, is known as "Chaturvimshati Jinânanda Stuti," and Contains hymns in praise of Jain Tirthankarâs. It was written by "Purandara Shri Meruvijaya Muni," supposed to have flourished the 2nd half of the 17th century of the Vikrama Era, i. e. the 1st half of the 17th century A. D. The date of the work itself is unknown. The work also contains a commentary by the same author.
It has come to our knowledge that the following two works also are written by Shri Meruvijaya Muni. 1. Vidnapti Patri (in Sanskrit) 2. Shripal Râsa (A Gujrâti poem)
Our thanks are due to the President of the Nadiad Jain Pustaka Bhandâr for furnishing us with the manuscripts, and also to Shri Kumudavijaya, a disciple of Pannyâs Shri Manivijaya Gani for preparing the manuscript for the press, and correcting the proofsheets.
NAGINBHAI GHELABHAI Javeri.
1st Nov. 1914. 325, Javeri Bazar, BOMBAY,
for himself and the Co. Trustees.
Preface
#1 #
Page #8
--------------------------------------------------------------------------
________________
aaaaaaaaawUOVISPOON
प्राप्तिस्थानलायब्रेरीयन, शेठ देवचन्द लालभाई जैनपुस्तकोद्धार फण्ड.
ठे. शेठ देवचन्द लालभाई धर्मशाला.
बखां चकलो,
सुरतसिटी.
Jan Education
For Privat p
anuse only
Page #9
--------------------------------------------------------------------------
________________
Jain Education Im
॥ ऐ नमः ॥
॥ श्रीमत्पण्डितमेरुविजयगणिविरचिताः श्री चतुर्विंशतिजिनानन्दस्तुतयः स्वोपज्ञविवरणयुताः ॥
आनन्दमन्दिरमुपैमि तम्मृद्धिविश्व-नाभेय ! देवमहितं सकलाभवन्तम् । लब्ध्वा जयन्ति यतयो भवयोधमादौ, नाभेयदेवमहितं सकला भवन्तम् ॥ १ ॥
विवरणम् - नत्वा महिमनिधानं, स्वगुरुं वितृणोति मेरुविजयकविः । स्वोपज्ञचतुर्विंशतिनुतीर्जिनानां यमकविषयाः ॥ १ ॥ तं - जिनं, अहं उपैमि श्रये । तं किंविशिष्टं ? आनन्दस्य- हर्षस्य गृहं । पुनः किं० ? देवैर्महितं -पूजितं । पुनः ( किंवि०) केन मुखेन सहितो लाभः - प्राप्तिस्तद्वन्तं । ऋद्धिः- सम्पव तद्रूपविश्वे - जगति ब्रह्मा तत्सं० । तं कं ? यं
Wanelibrary.org
Page #10
--------------------------------------------------------------------------
________________
33-5
च०
ANWORUM
श्रीचतुर्वि भवन्तं लब्ध्या-पाप्य यतयो भवयोधं-संसारभर्ट जयन्ति । क्य? आदौ-युगादौ । यं किंविशिष्टं ? नाभेयदेवं-वृषभनामानं । शतिजिनाचा भवयोधं किंविशिष्टं ? अहित-दुःखदं । यतयः किंविशिष्टाः ? सकला:-सर्वे ॥१॥ स्तुतयः
तं तीर्थराजनिकर स्मर मर्त्य ! मुक्तं, पझेक्षणं सुमनस प्रमदा दरेण । वृष्टिं व्यधुर्विविधवर्णजुषां यदहि-पझेऽक्षणं सुमनसां प्रमदादरेण ॥ २ ॥
वि०-हे मर्त्य ! तं तीर्थराजनिकर स्मर-चिन्तय । निकरं किंविशिष्टं ? मुक्त-रहितं । केन ! दरेण-भयेन । पुनः पनवदीक्षणे-लोचने यस्य तं । तं कं-यदंहिपो, सुमनसा प्रमदा:-सुरास्त्रियः, सुमनसां-पुष्पाणां, दृष्टि-वर्षणं, व्यधुः-चक्रुः । कथं । अक्षणं-चिरं, केन ? प्रमदादरेण-हर्षादरेण । पुष्पाणां किविशिष्टानां ? विविधवर्णजुषां-पश्चवर्णयुतानाम् ॥२॥
चित्ते जिनप्रवचनं चतुराः ! कुरुध्वं, सहेतुलाञ्छितमदो दितसाङ्गजालम् । यत्प्राणिनामकथयद् वरवित्तिलक्ष्मी, सद्धेऽतुलांछितमदोदितसाङ्गजालम् ॥ ३॥ वि०-हे चतुराः ! यूयं, अदो जिनमवचन-जिनमत, विते कुरुवं-स्मरत । भवचनं किंविशिष्टं ? सद्धेताभिः-प्रधान
EMS
VOINovV90
Jain Education
Page #11
--------------------------------------------------------------------------
________________
|| हेतुभिा लाञ्छितं-युक्तं । नुनाकि ? दित-छितं, साङ्गज-सकन्दर्प, आलं-अनर्थो येन तत् । तत् कि ? यन्मतं पाणिनां
वरवित्तिलक्ष्मी-सज्ज्ञानरमा, अकथयद वदति स्म । यत् किं.सत्-अर्थतः सर्वदा विद्यमानं । लक्ष्मी किंविशिष्ट ? IS|| अतुला-असाधारणां । यत् किं० १ छितमदानां-मुनीना, उदिता-उदयमागता, सा-लक्ष्मीर्यस्मात् एतादृशं अङ्गाना-आचाराश्रादीनां जालं-व्रज यत्र तत् ॥३॥
सा मे चिनोतु सुचिरं चलचञ्चुनेत्रा, चक्रेश्वरी मतिमतान्तिमिरम्मदाभा। या हन्ति हेलिरुचिवद् विलसनितम्ब-चक्रेश्वरी मतिमतां तिमिरं मदाभा ॥१॥
वि०-सा चक्रेश्वरी देवी, मे-मम, मति-बुद्धि, चिनोतु-करोतु । मति कीदृशीं ? अतान्ति-अक्षीणां । कथं ? मुचिरं-सदा । सा किंविशिष्टा? चलचञ्चुवत् चकोर(वत्)नेत्रे-नयने यस्याः सा । पुनः किं० ? इरम्मदाभा मेघाग्निवत् आभा-प्रभा यस्याः । सा का? या-देवी मतिमतां-विदा तिमिरं-तमो हन्ति । किंवत् । हेलिरुचिव । यथा रविरश्मिस्तमो हन्ति । या किंविशिष्टा ? विलसत्-दीप्यत् नितम्बचकं कटितट यस्याः सा। पुनः किं० ? ईश्वरी-स्वामिनी । पुनः किं. १ मदेन-हर्षेण-स्मयेन वा आमा-शोभा यस्याः सा ॥४॥
AAMAMALLAVALAMAU
LIVA
Jain Education
For Private
Use Only
Page #12
--------------------------------------------------------------------------
________________
श्रीचतुर्वि शतिजिन
स्तुतयः
॥ २ ॥
अजितजिनस्तुतयः सयुक्तिमुक्तितरुणीनिरतं निरस्त - रामानवस्मरपरं जितशत्रुजातम् ।
अन्तर्जवेन विजयाङ्गजमात्तधर्म्म -रा मानव ! स्मर परं जितशत्रुजातम् ॥ १ ॥
वि०—हे मानव ! त्वं विजयाङ्गजं- अजितजिनं, स्मर-स्मृतिपथं नय । केन ? अन्तर्जवेन-मनोवेगेन । विजयाङ्गजं किंविशिष्टं ? सद्युक्तिमुक्तितरुण्यां- प्रधानसिद्धिखियां निरतं- रागिणं । पुनः किं ? निरस्ता-मुक्ता, रामाः स्त्रियो, नत्रस्मरोनव्यकामः परे वैरिणो येन तं । पुनः परं प्रशस्यं । पुनः जितं कर्मरूपशत्रुजातं येन तं । किं० ? आत्तः प्राप्तो धराः स्वं येन स । जिनं किं० ? जितशत्रुनृपाव जातं समुद्भवम् ॥ १ ॥
विश्वेश्वरा विशसनीकृतविश्वविश्वा - वामप्रतापकमलास्ततमोविपक्षाः । निघ्नन्तु विघ्नमघवन्तमनन्तमाप्ता वामप्रतापकमलाऽस्ततमोविपक्षाः ॥ २ ॥
वि०--आप्ता - जिना विघ्नं निघ्नन्तु-निरस्यन्तु । आप्ताः किंविशिष्टाः । विश्वेश्वरा - जगदीश्वराः । पुनः किं० ? विशसनीकृता-हता, विश्वे - समस्ता, विश्वाया- जगताः, वामः - प्रतिकूलः, प्रताप:- प्रकृष्टः क्लेशो येभ्यः ईदृशा मलास्त
च०स्तु०
॥ २ ॥
Page #13
--------------------------------------------------------------------------
________________
SE
S
तमोविपक्षा:-पापमरणाशानवैरिणो यैस्ते । विघ्नं किं.? अघवन्तं-पापयुतं । पुन: किं.? अनन्तं अपारं । आता: किविशिष्टाः ? बामकान्तिमतापस्तस्य कमला-श्रीस्तया अस्तो-जितः तमोविपक्षः सूर्यो-यैस्ते ॥२॥
पीयषपानमिव तोषमशेषपुंसां, निर्मायमुच्चरणकृद भवतो ददानम् । ज्ञानं जिन ! प्रवचनं रचयत्वनल्पं, निर्मायमुच्चरणकृद्भवतोददानम् ॥ ३ ॥
वि०-हे जिन ! भवतः प्रवचनं, ज्ञानं रचयतु-करोतु । ज्ञानं किंविशिष्टं ? अनल्प-प्रचुरं । प्रवचनं किं कुर्वाणं ? ददान-ददत् । के ? तोपं-संतोपं । केषां ? अशेषपुंसां । इव-यथा पीयूषपानं तोषं ददाति । पुनः किं ? निर्मायं-कपटमुक्त । पुनः किं ?निर्मायानां-मुनीनां, मुच्चरणकृत्-हर्षचारित्रकारि । पुनः किं ? (उच्चरणकृतःचारित्रविबाधकस्य) भवस्य तोदो बाधा तस्य दानं यस्य तत् ॥३॥
श्रेयःपरागनलिनी नयतां नवाङ्गी, सा मे पराऽजितबला दुरितानि तान्तम् । कल्याणकोटिमकरोनिकरे नराणां, सामे पराजितबलाऽदुरिता नितान्तम् ॥ ४ ॥
वि०-साऽजितबला नान्नी-देवी मे-मम, दुरितानि-पापानि, तान्त-क्षयं, नयतु-पापयतु । सा किंविशिष्टा ? परामपाना । पुन: किं.! श्रेयापरागस्य-मङ्गलरूपपौष्पस्य, नलिनी-कजिनी । पुनः किं०? नवाङ्गी-नवीनतनुः । सा
Asso
UNNN
Jain Education Intel
For Private Personal Use Only
elibrary.org
Page #14
--------------------------------------------------------------------------
________________
SAR
श्रीविका ? या नराणां निकर-नृव्रजे, कल्याणकोर्टि अकरोव-तनोति स्म । निकरे किंविशिष्टे ! सामे-सरोगे । या किंविशिष्टा! शतिजिन परैरजितं-अनभिभूत बलं यस्याः सा । पुनः कि? अदुरिता-अनधा। नितान्त अत्यर्थम् ॥४॥ स्तुतयः ॥३॥
सम्भवजिनस्तुतयः या दुर्लभा भवभृतामृभुवल्लरीव, मानामितद्रुमहिमाभ ! जितारिजात !। श्रीसम्भवेश ! भवभिद् भवतोऽस्तु सेवा-माना मितद्रुमहिमाभ? जितारिजात!॥१॥
वि०-हे श्रीसम्भवेश ! भवतः सा सेवा भवभित्-संसारनाशिनी, अस्तु । सा का ? या सेवा भवभृतां प्राणिनां, ऋभुवल्लरीव-कल्पलतेव, दुर्लभा-दुष्षापाऽस्ति । या किंविशिष्टा! अमाना-मानातीता। मितद्रुः-समुद्रः सद्वन्महिन्न आयाशोभा यस्य तत्संबोधनं ! । हे जितारिजात !-जितारिनृपपुत्र ! । मानः-स्मयः तद्रूपामितद्रुमे-प्रौढवले हिमाभ:तुहिनसमस्तत्सं०?। जितं अरिजात-वैरिवन्दं येन तत्सं०!॥१॥
नाशं नयन्तु जिनपङ्कजिनीहृदीशा, निष्कोपमानकरणानि तमांसि तानि । ज्ञानद्युता बहुभवभ्रमणेन तप्त-निष्कोपमानकरणा नितमां सितानि ॥२॥
300R SASS APREPARAN
ReceneA
Jain Education
a
l
For Private Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
-
vowwwNAVasanews
वि०-जिनपङ्कामिनीहृदीशा-जिनसूर्याः, तमांसि अज्ञानानि, नाशं नयन्तु । केन ? ज्ञानाता-सबोधतेजसा । तमांसि किपिशिष्टानि निर्मितरी कोपमानयो:-क्रोधस्मययोः करणं येभ्यस्तानि । तानि कानि? यानि तमांसि बहुभवभ्रमणेनसंसारभ्रमेण, सितानि-बदानि सन्ति । कथं ? नितमां-अत्यर्थ । जिनाः किंविशिष्टा-? तप्तनिष्कस्य-स्वर्णस्य, उपमान-उपमा येषां, ईशानि करणानि-शरीराणि येषां ते ॥ २॥
सिद्धान्त ! सिद्धपुरुषोत्तमसंप्रणीतो, विश्वावबोधक ! रणोदरदारधीरः । भव्यानपायजलधेः प्रकटस्वरूप-विश्वाव बोधकरणोऽदरदारधीरः ॥३॥
वि०-हे सिद्धान्त ! त्वं भन्यान् अपायजळधे:-कष्टासन्धोः अव-रक्ष । त्वं किंविशिष्टः ? सिद्धपुरुषोत्तमैः-जिनः संप्रणीत:-प्रकाशितः । विश्वस्य-जगतः अवबोधकः तत्सं० । त्वं किं.? रणोदरस्य-द्वन्द्वमध्यस्य दारो-विनाशः तत्र धीर:-समर्थः । प्रकटस्वरुपा-स्पष्टरूपा विश्वा-भूमिः यत्र तत्सं० । त्वं किं० ! बोधस्य-सम्यग्ज्ञानस्य करणं यस्य सः । पुनः किं.? न विद्यन्ते दरो-भयं दारा:-खियश्च यत्र, ईदृशीं धियं-बुद्धिं रातीति स तथा ॥३॥
माकन्दमञ्जरिरिवान्यभृतां भरैर्या, देवेरसेवि दुरितारिरसावलक्षा। दारिद्रयकृन् मम सपत्नजनेऽतिदुःख-दे वैरसे विदुतारिरसा वलक्षा ॥ ४ ॥
।
Jan Education Inter
For Private Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
शतिजिन
स्तुतयः ॥ ४ ॥
Jain Education In
CORD
विo - असौ देवी, मम सपत्नजने - वैरिणि, दारिद्र्यकृत् भवतु । असौ किविशिष्टा ? अळक्षा-निर्दम्भा । सपत्नजने किंविशिष्टे ? अतिदुःखदे - अधिककष्टदे । पुनः किं० ? वैरस्य विरोधस्य सा सम्पद् यस्य तस्मिन् । असौ किं० ? विगतो दुरितारे:- पापशत्रोः रसो यस्याः सा । पुनः किं० ? वलक्षा-गौरा । असौ का ? या दुरितारिः, देवैः सुरैः, असेोवि-सेव्यते स्म । इव-यथा अन्यभृतां भरै:- पिकत्रजैः, माकन्दमञ्जरिः सहकारमञ्जरिः सेव्यते ॥ ४ ॥
000
अभिनन्दनजिनस्तुतयः
निःशेषसत्त्व परिपालन सत्यसन्धो, भूपालसंवरकुलाम्बरपद्मबन्धो ! |
कुर्वन् कृपां भवभिदे जिन ! मे विनम्र - भूपाल संवरकुलां वरपद्म ! बन्धो ! ॥ १ ॥
वि०- हे भूपालसंवरकुलाम्बरपद्मबन्धो ? - अभिनन्दनजिन ! त्वं मे मम भवभिदे -संसारघाताय, अल-उद्यमंकुरु । त्वं किंविशिष्टः ? निश्शेषसत्त्वानां सर्व्वाङ्गिणां, परिपालनाय- रक्षणाय, सत्यसन्धः सम्यक्प्रतिज्ञः । त्वं किं० ? कुर्वन् । कां ? कृपां करुणां । विनम्रा नम्रीभूता भूपा यस्य तत्सं । कृपां किंविशिष्टां ? संवरस्य संयमस्य कुलं समूहो यत्र तां । वरा-प्रधाना, पद्मा-ज्ञानरमा, यस्य तत्सं० हे बन्धो मित्र ! ॥ १ ॥
च०स्तु०
॥ ४ ॥
ainelibrary.org
Page #17
--------------------------------------------------------------------------
________________
accemes
Vo9000000093e9
यत्पाणिजबजमभाद् धुतबुद्धनीर-जं बालघर्मकरपादसमस्तपद्मम् । तं नौमि तीर्थकरसार्थ ! भवन्तमेनो-जम्बालधर्म ! करपादसमस्तपनम् ॥ २॥
वि०-हे तीर्थकरसार्य:-जिनवज ! तं भवन्तं, अहं नौमि-स्तौमि । एनोजम्बाले-पापपड़े धर्मो-निदाघसमः तत्सं० ।। भवन्तं किंविशिष्टं ? करपादाभ्यां-हस्तांहिभ्यां समस्तं-सम्यग् जितं, पद्म-कमलं येन तं । तं कं ! यत्पाणिजब-यन्नखौघोऽभाव- शोभते स्म । व्रज किं.? धुतं-जितं. बुद्धनीरज स्मेराजं येन तत् । पुनः किं ? बालो-नवो, धर्मकर:-सूर्यः, तस्य पादा-रश्मयः, तद्वत् रक्ता समस्ता-सर्वा पद्मा-शोभा यस्य तत् ॥२॥
कामं मते जिनमते रमतां मनो मे-ऽमुद्दामकामभिदसंवरहेतुलाभे । चण्डद्युताविव वितन्वति सत्प्रकाश-मुद्दामकामभिदसंवरहेऽतुलाभे ॥३॥
वि०-मते-मान्ये, जिनमते मे-मम, मनः चित्तं, रमता-क्रीडतु । मते किंविशिष्टे ? अमुद्दा-विषादमदौ, आमकामोरोगकन्दपो तयोभिंदा-भेदन, यस्मात, एवंविधोऽयं संवर:-संयमः तस्य हेतवः, तेषां लाभा-माप्तिः यस्मात् यस्मिन् वा | तस्मिन् । मते किं कुर्वति ? वितन्वति-सृजति । कं ? सत्मकाश-सज्जानं । इव-यथा । चण्डधुती-रवौ सत्मकाश-सद्योतं ||
AAP
Jain Education inte
For Private Personel Use Only
Page #18
--------------------------------------------------------------------------
________________
वस्तु.
श्रीचतुधि तन्वति । उद्दामः कामः-अभिलाषः तस्य भिद-भेदकोऽसंबरो-ऽसंयमः तद्धन्तरि । पुनः किं० ? अतुला-अनुपमा, आमा- प्रतिनिन । श्रीर्यस्य तस्मिन् । काम-अत्यर्थम् ॥ ३ ॥ स्तुतयः
धर्मद्विषां क्षयमधर्मजुषां करोतु, सा रोहिणी सुरभियातवपू रमाया। यस्या बभौ हृदयवृत्तिरजस्रमूना, सारोहिणी सुरभिया तव पूरमायाः॥४॥
वि०-सा रोहिणी-देवी, अधर्मजुषा-नृणां, क्षयं करोतु-तनोतु । किंभूतानां ? धर्मद्विषां-धर्मध्वंसकानां । सा किंविशिष्टा ? सुरभी-गवि, यात-गतं, वपुः-तनुः यस्याः सा । पुनः किं. ? रमो-रम्यो आयो-लामो यस्याः। सा (का?) यस्याः तव हृदयत्तिः बौ-भाति स्म । अजन-निरन्तरं । वृत्तिः किं० ? ऊना-रहिता । कया ? मुरभियादेवभीया पुनः किं० ? सार:-प्रधानः, ऊहा-तर्को, विद्यते यस्याः सा । पुन: किं०१ पू:-नगरी। कस्याः ? रमाया:-श्रियः॥४॥
सुमतिजिनस्तुतयः भक्तिर्बजेन विहिता तव पादपद्म-सत्काऽमिता सुमनसां सुमते ! नतेन ।। लब्धा सुखेन जिन ! सिद्धिसमृद्धिवृद्धिः, सत्कामिता सुमनसां सुमतेन तेन ॥१॥
HANDWA
Jain Education inta
For Pate Persone De Only
Page #19
--------------------------------------------------------------------------
________________
वि०-हे सुमते ?-सुमतिजिन!, तर पादपासका भक्तिः येन मुमनसा-विदुषां ब्रजेन विहिता-कृता। भक्तिः किंविशिष्ट ? अमिता-भूयसी। व्रजेन किंविशिष्टेन ? नतेन-ननेण । तेन-ब्रजेन, सिद्धिसमृद्धिवृद्धिा-मुक्तिसंपत्तिद्धिा , लब्धा-पाना । केन? सुखेन-शर्मणा । वृद्धिः किविशिष्टा ? सद्भिः-विः, कामिता-पार्थिता । तेन किंविशिष्टेन ? मुमतेन-अतिमान्येन । केपी ? सुमनसां मुराणाम् ॥१॥
येषां स्तुवन्त्यपि तत्तिश्चरणानि नृणा-मज्ञानघस्मरपराभवभां जिना वः । दुःखाम्बुधाविव धनं मरुतः क्षिपन्ता-मज्ञाऽनघस्मरपरा भवभाजि नावः ॥॥
वि०-ते-जिना चो-युष्माकं, अज्ञानमेव घस्मरो-भक्षकः पुमान् तस्य पराभवभा-पराभूतिप्रभा, क्षिपन्ता-दलयन्तु । इव-यथा घन-मेधे, मरुतः-प्रभजनाः क्षिपन्ते । ते किंविशिष्टाः ? नावो-नौसमाः । क्व ? दुःखाम्बुधौ-पीडाम्भोघो। ते के ? येषां चरणानि-पदानि, स्तुवन्ती-नुवन्ती सती नृणां तति-नरश्रेणिः बभूव । कीहशी? न सन्ति अघ-पाप स्मर:-कामः फरे-वैरिणो यस्याः सा । ततिःकिविशिष्टा ? अपेभित्रक्रमवाद अज्ञाअपि-मुखोऽपि । चरणानि किविशिष्टानि? भवं कल्याणं भजन्तीति तथा ॥२॥
Jain Education Internatinal
For Private Porn Use Only
IBlibrary.org
Page #20
--------------------------------------------------------------------------
________________
RO
श्रीववि या हेलया हतवती कुमतिं कुपक्ष-विज्ञा नराऽजितपदा शिवरा जिनेन । शतिजिन स्तुतयः
वाचं तमस्सु रचितां हृदि धेहि शैल-विज्ञानराजितपदा शिवराजिनेनम् ॥३॥
वि०-हे नर ! त्वं तां वाचं हृदि विधेहि-वहस्व । वाचं किंविशिष्टा ? चिता-निर्मिता । केन ? जिनेन । IS जिनेन किंविशिन? शैलाकृतिरेखाविज्ञानेन राजितौ पदो-पादौ यस्य तेन । पुनः कि? शिवेन मङ्गलेन राजत
इसेवंशीलः स तेन । तां का ? या हेलया-लीलया कुमति-कुबुद्धि हतपती-जधान | या किविशिष्टा ? विज्ञा निपुणा । पुनः किं.? अजितानि-अनभिभूतानि पदानि यस्याः सा । कैः ? कुपक्षैः-कुवादिभिः। पुनः किं ? शिवं-सिद्धिं राति-ददातीति तथा । पुनः किं ? इन-सूर्यसमा । क्व ? तमस्मु-पापेषु ॥३॥
उद्यद्गदा मृगमदाविलकज्जलाङ्क-काली सुरीतिमतिरा जितराजदन्ता। मुष्णातु मर्मजननीमनिशं मुनीनां, काली सुरी तिमतिराजितराजदन्ता ॥४॥
वि०-काली मुरी-कालीनाम्नी देवी, मुनीना, इति-उपप्लवं, मुष्णातु-स्पतु । अनिश-नियं । काली किविशिष्टा ? | उद्यन्ती-दीप्यन्ती गदा-पहरणं यस्याः सा । पुनः किं ? मृगमदेन-कस्तूर्या आविलं-आकं कजलाङ्क अञ्जनचिन्द तद्वत् |
MMMMMMMMMMMMMeer
A
BPM
Jain Education Inte
l
For Private
Personel Use Only
brary.org
Page #21
--------------------------------------------------------------------------
________________
Sil काली-श्यामवर्णा । पुनः कि. शोभना रीतिः-मर्यादा यत्र इदृशीं मति रातीति तथा। पुनः कि० ? निती-विना
शितो राजतां-उत्तमानां अन्तो-मरणं यया सा। ईति किं ? मर्मजननी-मर्मकरी । काली किं०? अतिराजितौ-प्रतियोभितौ राजदन्तौ-मध्यदन्तौ यस्याः सा॥४॥५॥
PareeMereverMMर
पद्मप्रभजिनस्तुतयः भव्याङ्गिवारिजविबोधरविनवीन-पद्मप्रभेशकरणोऽर्जितमुक्तिकान्तः । स्वं देहि निर्वृतिसुखं तपसा विभञ्जन्, पद्मप्रभेश ! करणोर्जितमुक्तिकान्तः ॥ १ ॥ वि०-हे पद्मप्रभेश ! षष्ठजिन ! त्वं नितिमुखं-मुक्तिशर्म देहि-दिश। त्वं किंविशिष्टः? भव्यानिवारिजाना-माणिपमानां विवोधने रविः-सूर्यसमः । पुन: किं ? नवीनौ-नव्यौ पद्मप्रभेशौ-कजसूर्यौ तद्वत् करणं-तनुः यस्य सः । पुनः किं.? २|| अर्जिता-उपार्जिता मुक्तिकान्ता-सिद्धिवधूः येन सः । त्वं किं कुर्वन् ? तपसा विभजन-निरस्यन । कि ? करणानां४|| इन्द्रियाणां ऊर्जित-बलं । त्वं किं०? उक्त्या-वचसा कान्त:-प्रशस्यः॥१॥
MINEUBAVANAGAWANPUBAN
Jain Education
For Private
Personal use only
Page #22
--------------------------------------------------------------------------
________________
श्रीचतुर्वि शतिजिन स्तुतयः
BABA000VOur
सिद्धिं सतां वितर तुल्यगते ! गजस्य, विध्वस्तमोहनतमा नवदानवारेः ।
तीर्थङ्करबज ! दधद् वदनं विभास्तं-विध्वऽस्तमोह ! नतमानवदानवारे ! ॥ ३ ॥ वि०-हे तीर्थरबज!-जिनवज ! त्वं सतां सिद्धि वितर-दिश | तुल्या-समाना गाते-गमनं यस्य तत्सं० । कस्य ? (समाना ) गजस्य-नागस्य । त्वं किं ? विध्वस्ते मोहनतमसी-सुरतपापे येन सः । गजस्य किंविशिष्टस्य ? नव-नवीनं दानवारि-मदजलं यस्य तस्य । त्वं किं कुर्वन् दधत्-धरन् । किं ? वदनं-वकं । वदनं किंविशिष्टं ? विभया-अभया अस्तो-जितो विधुः-इन्दुर्येन तत् । अस्तो-मोहो-मौदयं येन तसं० । नता:-प्रणता मानवा-नरा दानवारयो-देवा ? यस्य तत्सं० ॥२॥
गम्भीरशब्दभर ! गर्वितवादिघूक-वीथीकृतान्तजनकोपम ! हारिशान्तिः । त्रायस्व मां जिनपतेः प्रवरापवर्ग-वीथी कृतान्त ! जनकोपमहारिशान्तिः ॥ ३ ॥ वि०-हे जिनपतेः कृतान्त !-सिद्धान्त ! त्वं मां त्रायस्व-रक्ष । गम्भीरः शब्दानां भरः-समूहो यत्र तत्संगर्वितागर्ववती या वादिघुकानां वीथी-राजी तस्यां कृत्तान्तजनकस्य-रव उपमा यस्य तत्सं०।वं किं. हारिणी-रम्या शान्ति:
AGASwaow30AUDAUN
AAVAT
IM॥७॥
Jain Education in
For Private & Personal use only
Page #23
--------------------------------------------------------------------------
________________
eeeeeeeeeeeeeeeee
शिवं यस्मात् सः । पुनः किं० ? प्रवरा-प्रधाना अपवर्गस्य-मोक्षस्य वीथी-मार्गः। पुनः किं० ? जनानां कोपरूपमहारेःशत्रोः शान्तिा-वामनं यस्मिन् सः॥३॥
या सेव्यते स्म दनवरदायिवक्र-यामावरा सरवशोचितदैत्यरामा। श्यामं निरस्यतु ममेयमनन्तशोकं, श्यामा वरा सुरवशोचितदैत्य रामा ॥४॥ वि०-इयं श्यामानाम्नी मुरी मम अनन्तशोकं निरस्यतु-क्षिपतु । शोकं किंविशिष्टं? श्याम-कृष्णं । श्यामा किविशिष्टा? वरा-उत्कृष्टा । पुनः किं० ? सुरवैः-अधिकशब्दैः शोचिता:-शोकं नीता दैत्यरामा:-असुराङ्गना यया । सा का ? या मुरवशा-देवी दनुजैः-दानवैः सेव्यते स्म । एत्य-आगत्य । या कि० ? वरदायी वाञ्छितमदो वक्रश्यामावरो-मुखेन्दुः यस्याः सा । पुनः किं. उचितदा-योग्यवस्तुप्रदा । पुनः किं. रामा-रमणीया ॥ ४ ॥६॥
श्रीसुपाचजिनस्तुतयः यं प्रास्तवीदतिशयानऽमृताशनानां, कान्ता रसारतपदं परमानऽवन्तम् । विज्ञः श्रियं भजति कां न नतः सुपार्श्व, कां तारसारसपदं परमानवन्तम् ॥१॥
Bibrary.org
Jain Education inte
For Private BPersonal use only
Page #24
--------------------------------------------------------------------------
________________
श्रीचतुर्वि । शतिजिन
स्तुतयः
वि०-तं सुपाच-सप्तमजिनं, नता-प्रणतः सन् विज्ञा-पाज्ञः कां का श्रियं-रमांन भजति-न श्रयति ? अपितु सर्वा रमाशीच०स्ता श्रयति । सुपार्श्व किंविशिष्टं ? तारं-मुन्दरं सारसं-कमलं तद्वत् पादौ यस्य तं । पुनः किं.? परं-प्रकृष्ट मान-पूजा तद्वन्तं । तं के ? यं-जिनं, अमृताशनानां-देवानां कान्ता पास्तवीन्-स्तौति स्म । कान्ता किविशिष्टा ? रसायां-पृधिव्यां ये रसाः शूङ्गारादयः तेषां पदं-स्थानं । यं किं कुर्वन्तं ? अवन्तं-रक्षन्तं । कान्? आतशयान् । अतिशयान् किंविशिष्टान् ? परमानउत्कृष्टान् ॥१॥
निःशेषदोषरजनीकजिनीशमाप्त-संसारपारगतमण्डलमानमारम् ।
प्राज्यप्रभावभवनं भुवनातिशायि-सं सारपारगतमण्डलमानमाऽरम् ॥ २॥ वि०-हे नर ! त्वं सारपारगतमण्डलं-जिनवज, आनम-नमस्कुरु।अरं-अत्यर्थं । मण्डलं किंविशिष्टं ? निःशेषाः-सर्वे दोषा-मथ्यात्वादयःव एव रजन्यो-रात्रयः तासु कजिनीश-रवि । पुन: किं० ? आप्तः संसारस्य-भवस्य पार:-पर्यन्तो येन तत्, गता:-नष्टाः मण्डलो-रुगविशेषः मानः-स्पयो मारो-मदनश्च यस्मात् तत्, पश्चात् पूर्वविशेषणेन कर्मधारयः। पुनः कि. माज्यमभावस्य-माढमहिम्नो, भवनं-गृहं । पुन: किं.? भुवनातिशायिनी जगति अतिशयवती सा-मान
॥८ ॥ सम्पद् यस्य तत् ॥२॥
SAMAVASAWALSO
AVM
For Private Personel Use Only
शाainelibrary.org
Page #25
--------------------------------------------------------------------------
________________
wwwwVACAM
सर्वार्थसार्थखचितं रचितं यतीन्द्र-भारा ! जिनेन मतमानतमानवेनम् । हेलावहेलितकुकर्म शिवाय शर्म-भाराजिने नमत मानतमानवेनम् ॥ ३ ॥ वि०-हे यतीन्द्रभाराः!-मूरिसङ्गाः! यूयं, शिवाय-मोक्षाय, मतं-प्रवचनं, नमत-नमस्कुरुत । मतं कि? सर्वार्थानांसर्वपदार्थानां सार्थ:-समूहः तेन खचित-व्याप्तं । पुनः कि. रचितं-निर्मितं । केन ? जिनेन । पुन: किं० ? आनताः प्रणता मानवेना-नरेन्द्रा यस्य तत् । पुनः किं ? हेलया-लीलया, अवहेलितं-अवगणितं कुकर्म-पापकर्म येन तत् । शिवाय किंविशिष्टाय ? शर्मभया-मुखप्रभया राजिने-शोभिने । मतं किं. ? मानो-गर्व एव तमा-रात्रिस्तत्र नोनं-नवरविसमम् ॥ ३॥
भक्तिं बभार हृदये जिनसामजानां, शान्ताशिवं शमऽवतां वसुधामदेहा । सीमन्तिनी क्रतुभुजां कुरुतां सदा सा, शान्ता शिवं शमवतां वसुधामदेहा ॥ १ ॥७॥ वि०-सा शान्तानाम्नी शमवता-साधूनां, शिवं कुशलं, कुरुतां-दिशतु । सदा सर्वदा। शान्ता किं० ? ऋतुभुजा सीमन्तिनी-देवी । पुनः किं० ? वसूनां-रुचीनां धाम गृहं देहं यस्याः सा । सा का ? या जिनसामनानां-जिनेन्द्राणां भक्ति
ABORASAVANAWARA
ARA
Jan Education Internationa
For Private Personal Use Only
wnirwainelibrary.org
Page #26
--------------------------------------------------------------------------
________________
च स्तु.
श्रीचतुर्वि हृदये-हृदि वभार-दधौ। जिनसामजानां किं कुर्वतां? अवतां-धरतां । कि? शं-मुखं । शं किं.? शान्त-शमितं शतिजिन || अशिवं-अमङ्गलं येन तत् । या किं०? वसुधायां मुवि ये आमा-रोगाः तच्छदिनी ईहा-वाञ्छा यस्याः सा ॥ ४॥७॥ स्तुतयः | ॥ ९॥
श्रीचन्द्रप्रभजिनस्तुतयः पूज्यार्चितश्चतुरचित्तचकोरचक्र-चन्द्र ! प्रभावभवनं दितमोहसारः । संसारसागरजले पुरुषं पतन्तं, चन्द्रप्रभाऽव भवनन्दितमोहसारः ॥ १॥ वि०-दे चन्द्रप्रभ ! तं, पुरुष, अव-रक्ष । त्वं किं०? पूज्य:-अच्यः अर्चितो-माहितः । चतुराणां-विदुषां चित्तानि-मनांसि तान्येव चकोराः तेषां चक्रे-चये चन्द्रसमः तत्सं० । त्वं किं.? प्रभावस्य-अनुभावस्य भवन-गृहं । पुन: किं.? दित-भिन्न मोहस्य सारं-धनं येन सः। पुरुषं किं०? पतन्तं-मज्जन्तं । क्व ? संसारसागरजले-भवाब्धिनीरे । त्वं किं०? भवनन्दिसंसारवर्धकं यत् तमः-पापं तद्धन्त सारं-बलं यस्य सः॥१॥
MMMeeteneedMMeena
aw..MeeMeerviewere
॥९
॥
Jain Education
For Private Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Spenchengcncncncncncncncncne
तीर्थेशसार्थ ! नतिरस्तु भवत्युदारा-ऽऽरम्भागसामज ! समाननतारकान्ते! ।
सन्दोहराहुबलनिर्मथने तमःसं-रम्भागसामऽजसमान ! नतारकान्ते ॥२॥ वि०-हे तीर्थेशसार्थ:-जिनौघ ! भवति-महिपये, नतिरस्तु-प्रणामोऽस्तु । नतिः किं ? उदारा-स्फारा । (सार्थः किं.?) आरभ्भो-जीवहिंसा तल्लक्षणे अगे-वृक्षे सामजो-हस्ती तत्सं० । समा-समग्रा आननस्य-मुखस्य तारा-मनोज्ञा कान्ति:श्रीर्यस्य तत्सं० । हे अजसमान-कृष्णसम । क्य? सन्दोहः समूहः तद्पराहु (हातस्य ) बलनिर्मथने । केषां ? तमःसंरम्भागसां-पापक्रोधापराधानां । भवति किंविशिष्टे ? नतानां पुंसां आरं-चैरिबन्दं तस्य कस्य-मुखस्य अन्तो-विनाशो, यस्मात् तस्मिन् ॥२॥
सम्यग्दृशामसुमतां निचये चकार, सद्भा रतीरऽतिवरा मरराजिगे या।। दिश्यादवश्यमखिलं मम शर्म जैनी, सभारती रतिवरामरराजिगेया ॥३॥ वि०-सा, जैनी-जिनसंबम्धिनी, सद्भारती-उत्चमवार, मम, शर्म-सुखं, दिश्याव-कुर्यात् । अवश्यं-निश्चितं । शर्म किं०? अखिलं-सर्वं । भारती किंविशिष्टा ? रत्या-मुखेन वराया अमरराज्याः-सुराल्या गेया-स्तवनीया । सा का ? या अमुमतां प्राणिनां निचये-निकरे, रती:-मुखानि, चकार-करोति स्म । अमुमतां किंविशिष्टानां ? सम्यग्दृशां-सम्यक्त्वभृतां ।
aeBA0AURANU0605000
JainEducation International
For Private Personel Use Only
B
nelibrary.org
Page #28
--------------------------------------------------------------------------
________________
ABORORSC
.
श्रीचतुर्वि रती किं.? सती-वरा भा-श्रीः याभ्यः ताः। या किं० ? अतिवरा-अत्युत्कृष्टा । निचये किंविशिष्टे ! मरराज्यां-पर- शतिजिन ।
णपरम्परायां (गे) गते ॥३॥ स्तुतयः |
___ अध्यासिता नवसुधाकरबिम्बदन्तं, स्वानेकपं कमलमुक्तघनाघनाभम् । ॥१०॥
___ वजाङ्कुशी दिशतु शं समुपात्तपुण्य-स्वाऽनेकपङ्कमलमुक्तघना घनाभम् ॥ ४॥
वि०-वजाइकुशी-देवी शं-मुख दिशतु-सनतु । वज्राङ्कुशी किं०? अध्यासिता-अधिगता। के? स्त्रानेकप-निजनागं। अनेक किं.? नवं यत्सुधाकरबिम्ब-चन्द्रमण्डलं तद्वदन्ती यस्य तं । पुनः कि.? कमलेन-जलेन मुक्तो-रहितो घनाघनो-मेघः तन्निभं । वजाङ्कुशी किं० ? समुपात्त-स्वीकृतं पुण्यस्व-धर्मधनं यया सा । पुन किं० ? अनेकेन भूयसा पङ्कमलेन-पापकर्दमेन मुक्त:-त्यक्तो धन:-तनुर्यस्याः सा । अनेक किं.घना-निविडा आभा-शोभा यस्य तम् ॥४॥८॥
0 00oaawa
AVASAAVATARINowww
सुविधिजिनस्तुतयः निर्वाणमिन्दुयशसां वपुषा निरस्त-रामाङ्गजोऽरुज ! गतः सुविधे ! निधे ! हि । विस्तारयन् सपदि शं परमे पदे मां, रामाङ्गजोरु जगतः सुविधे ! निधेहि ॥ १॥
Jain Education
For Private & Personal use only
Page #29
--------------------------------------------------------------------------
________________
UNPURANGABAR
वि०-हे मुविधे!-नवमजिन ! त्वं, मां, परमे पदे-सत्तमे स्थाने, निधेहि-स्थापय । त्वं किं । गतः-माप्तः। कि? निवाण-मुक्ति अथवा सुखं । त्वं किं.? वपुषा-शरीरेण निरस्तो-न्यत्कृतो रामाङ्गजो-रम्यकामो येन सः। नास्ति रुजा-रोगो यस्य तत्सं० । शोभनो विधिर्यस्य तत्सं० । हे निधे-निधान! । केषां ? इन्दुयशसां-चन्द्रसमकीतीनां । हीति निश्चितं । त्वं किं कुर्वन् ? | विस्तारयन-तन्वन् । किं ? शं-शर्म । कस्य ? जगतो-विश्वस्य । शंकि ? उरु-विततं । सपदि-शीघ्रं । रामाङ्गजा-रामाराशीपुत्र ! ॥१॥
संप्रापयन्नतिमतोऽसुमतोऽतिचण्ड-भास्वन्महाः शिवपुरः सविधेऽयशस्तः ॥ पायादपायरहितः पुरुषान् जिनौघो, भास्वन्महाः शिवपुरः सविधेयशस्तः ॥ २॥
वि०-जिनौघः पुरुषान अयशस्तः-अपवादात् पायात-रक्षतु । जिनौघः किं कुर्वन् ? संप्रापयन्-नयन् । कान् ! अमुमतः | प्राणिनः । क्व ? शिवपुरः सविधे-सिद्धिपुर्याः समीपे । पुनः किं ? अतिमतो-ऽतिमान्यः । पुनः किं ? अतिचण्ड:-अति तीतो भास्वान्-रवि तन्महा-तेजो यस्य सः । पुनः किं०? अपायेन कष्टेन रहितो-वर्जितः । पुनः किं.? भास्वत-राजमानं महा-उत्सवो यस्य सः । पुनः किं० ! शिवं निरूपद्रवं पुरं-तनु यस्य सः । पुनः किं० ? सह विधेयेन करणार्हेण शस्तेनशिवेन वर्तते यः सः ॥२॥
PADMAVARSanam
AGAUR
Jain Education in
For Private Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
VOOG
श्रीचतुर्वि
च०स
शतिजिन स्तुतयः
॥११॥
AAMANAVARAN
ये प्रेरिताःप्रचुरपुण्यभरैर्विनम्रा-ऽपापायमानव ! सुधारुचिरङ्गतारम् । कुर्वन्तु ते हृदि भववचनं व्यपास्त-पापायमान ! वसुधारुचिरं गतारम् ॥३॥ वि०-पे प्रचुरए हुधर्मभारैः प्रेरिताः सन्ति, ते नरा भवद्वचनं हृदि कुर्वन्तु-स्मरन्तु । विनवा:-प्रणताः अपापा या-गतकष्टा मानवा-नरा यस्य तत्सं० वचनं किं०? मुधारुचिः चन्द्रः तस्य रङ्गो-रागस्तद्वत् तारं-उज्ज्वलं। व्यपास्तो-निरस्तः पापस्य आयो-लाभो यस्मात्, एतादृग् माना-स्मयो येन तत्सं० । वचनं किं० ? वमुधायां-धरित्र्यां रुचिरं-रमणीयं । पुन: किं० । गतं-नष्टं आरं-वैरिन्दं यस्मात् तत् ॥३॥
त्वं देवते ! विशदवागविभवाभिभूत-सारामृता समुदिताऽऽस्यसुतारकेशा। नृणामुपप्लवचमूमुचितप्रदाने-सारामृता समुदिता स्य सुतारकेशा ॥ ४ ॥ ९॥ वि०-दे देवते ! नृणां-नराणां, उपप्लवचमू-उपद्रवसेनां, स्य-दलय । त्वं किं० ? पिशदेन-निर्मलेन वागविभवेन अभिभूतं-पराजितं, सारं-वरं अमृतं-नुधा यया सा । पुनः किं ! समुदितः-सम्यग् उदयं प्राप्तः आस्यमुतारकेशो-मुखमुष्टचन्द्रो यस्याः सा । चमूं किं०? असारां-अमधानां । पुनः किं.? ऋता-सत्यभाषिणी । पुनः किं०? समुदिता-सहर्षा । पुनः किं० ? मुतारकानाम्नीदेवी । पुनः किं.? ईशा-समर्था । क्व ? उचितपदाने-योग्यवितरणे ॥४॥९॥
॥११॥
J
on !
For Pate Persone Use Only
Page #31
--------------------------------------------------------------------------
________________
AWAVANAWARANAI
श्रीशीतलजिनस्तुतयः पीडागमो न परिजेतरि दत्तमा-नन्दाऽतनूद्भवभयायशसां प्रसिद्ध ! । चित्ते विवर्तिनि विशां भवति त्वयीश, नन्दातनूद्रव ! भया यशसां प्रसिद्धे ॥१॥ वि० हे नन्दातनद्भव!-शीतलजिन ! त्वयि, विशांचित्ते-नराणां मनसि, विवर्जिनि-वर्तनशीले सति पीडागमो-बाधागमो नभवति । स्वयि किं० ? परिजेतरि-जयनशीले । केषां ? अतनूनि-पचुराणि उपद्रव (उद्भव) भयायशांसि-उत्पत्तिभयापकीयः तेषां । दत्तो-जनितो मानां आनन्दो हो येन तत्सं० । प्रकृष्टा सिद्धिः-अथवाऽष्टमहासिद्धिः यस्य तत्सं० । हे शि?| त्वयि किविशिष्टे ? प्रसिद्धे-विख्याते । कया? भया-प्रभया । केषां ? यशसांकीतीनाम् ॥१॥
यच्चित्तवृत्तिरवधीत्तमसा प्रशस्ता-या तापदं मनसि तारतमोरु जालम् । तं मानवप्रकर ! तीर्थकृतां कलापं, यातापदं मन सितारतमोरुजालम् ॥ २॥
BAVANBAROBANAWWARANI
Jain Education
For Private Personel Use Only
Irelibrary.org.
Page #32
--------------------------------------------------------------------------
________________
च०स्तु
श्रीचतुर्वि
वि०-हे मानवाकर ! व्रज ! त्वं तीर्थकृतां कलापं-साथ समन-पन्यस्त्र । कलापं कि०याता-नष्टा आपदशतिजिन | विपत्तिः यस्य यस्माद्वा तं । पुनः किं० ! सितं-नियन्त्रितं आरं-चौरचन्दं तमो-दुरितं रुजा-रोगः आलं-अनर्थो येन तं। स्तुतयः ||
तं कं? यच्चित्तवृत्तिः-यस्यान्तःप्रवृत्तिः, तमसा-अज्ञानानां जालं-वृन्दं । अवधीव-हन्ति स्म । वृत्तिः किविशिष्टा ! प्र. ॥१२॥ पास्तानां-मङ्गलानां आयो-लाभो यस्याःसा । जालं किंविशिष्टं ? तापदं-क्लेशमदं । वं ? मनसि-चित्ते । वृत्तिः किं ?
तारतमा-प्रधानतमा । जालं किं. ! अरु-विशालम् ॥ २॥
गायन्ति सार्धममरेण यशस्तदीयं, रम्भा जिनागम ! दवारिहरे सवर्णे। ध्यानं धरन्ति तव ये पठने सदा सा-रम्भाजिनागमदवारिहरे सवर्णे ॥३॥ वि०-हे जिनागम ! ये पुरुषाः तव पठने-अध्ययने ध्यानं धरान्त सदा-सर्वदा । तदीयं यशः-तत्संबन्धिकीर्ति, रम्भा-अप्सरसो गायन्ति । अमरेण-देवेन साध-सम । पठने किंविशि! दवो-दावानल: तद्वत् अरय:-शत्रवोऽनिष्टकारकत्वात्तेषां हरे-विनाशके । पुनः किं०? सवर्णे-साक्षरे । सारम्भा-जीवहिंसायुक्ता या अजा-कलिः स एव नागो-गजस्तस्य मदजले हरि-सिंहसमः । तत्सं० पठने किं० ? असवणे-असमाने ॥३॥
Wwe
LADAMBABACOMSAVM992
॥१२॥
Jain Education intoil
For Private & Personal use only
Page #33
--------------------------------------------------------------------------
________________
Jain Education Int
जुषी जिनपदं न्यदधद्विशाला - पत्रं परागमधुरं विगतामशोकाम् । 'स्मेराननां सुजन ! भोः स्मर तां सहस्र-पत्रं परागमधुरं विगतामशोकाम् ॥ ४ ॥ १० ॥ वि०- भोः सुजन !- सज्जन त अशोकां देवीं स्मर ! अशोकां किं० ? विगतां यातां । किं ? सहस्रपत्र- पद्मं । सहस्रपत्रं किं० ? परागैः-रजोभिर्मधुरं मनोनं । पुनः किंविशिष्टां ? स्मेरं स्मितं आननं मुखं यस्यास्तां । तो कां ? या देवी परागमस्य वर सिद्धान्तस्य धुरं भारं न्यदधव घरात स्म । या किं० ? भेजुषी श्रितवती । कं ? जिनपदं जिनचरणं । जिनपदं किं० ? विशालापत्त्रं-पृथुविपत्तेः श्रायकं । पुनः किं० ? विगतौ नष्टौ आमशोको रोगचौ यस्याः सकाशाव ताम् ॥ ४ ॥ १५ ॥
श्री श्रेयांसजिनस्तुतयः
श्रेयांस सर्वविदमङ्गिगण! त्रियामा - कान्ताननं तमहिमानम मानवाते ।
यं भेजुषो भवति यस्य गुणान्न यातं, कान्ताननन्तमहिमानममा नवा ते ॥ १ ॥
hellbrary.org
Page #34
--------------------------------------------------------------------------
________________
च०स्तु
श्रीचतुति शतिजिन स्तुतयः
1॥१३॥
वि०-हे अङ्गिगण -प्राणिब्रज ! स त्वं तं श्रेयांससर्वविद-एकादशजिनं आनम-नमस्कुरु । सर्वाविदं किं.? त्रियामाकान्त:-चन्द्रस्तद्वदाननं मुखं यस्य तं । पुनः किं ? अहिं-सर्पसमं । क्व? मानवाते-दर्पसमीरे । तं ? जिनं भेज़प:सेवा चक्रुषो यस्य । ते-तव, आङ्गिगणस्य अमा-अलक्ष्मीन भवति । यं किं ? यातं प्राप्त । कान् ? गुणान् । किं.? कान्तान्-बन्धुरान् । यं किं.? अनन्तो-मानातीतो माहेमा-गरिमा यस्य तं । अमा किं.? नवा-नवीना ॥१॥ ___ लक्ष्मीमितानभजत सदोहिशैलराजाननन्तमहिमप्रभवामऽकायम् ।
भिन्दन्तमाप्तनिकरं समुपैमि राका-राजाननं तमऽहिमप्रभवामकायम् ॥२॥ वि०-तं आप्तनिकरं-जिनवज, अहं समुपैमि-श्रये। निकरं कि० ? राकाया:-पूर्णिमायाः राजा-चन्द्रस्तद्वत् आनन-मुखं यस्य तं । निकरं किंकुर्वन्तं-भिन्दन्तं-विदारयन्तं । कं? अकार्य-कामं । पुनः किं०१ अहिमप्रभः-तरणिस्तद्वद् वामो-रमणीयः काय:तनुर्यस्य तं । त के ? यस्य अंहिशैलराजान-पादपर्वतान् ऋभुसदा-सुरसभा अभजत-सिषेवे । शैलराजान किं. १ तानमातान् | कां ? लक्ष्मी-श्रियं । लक्ष्मी किं०? अनन्तो यो महिमा-भावस्तस्मात् प्रभवः-संभवो यस्याः ताम् ॥२॥
निवाणनितिपुष प्रचुरप्रमाद-मारं भवारिहरिणा सममागमन । विद्वज्जनः परिचयं चिनुतां जिनानामारम्भवारिहरिणा सममागमन ॥३॥
AAMANABAD
Neeeeeeeeeee
A
lainelibrary.org
JainEducationOional
For Private
Person Use Only
Page #35
--------------------------------------------------------------------------
________________
Jain Education In
Novin
वि०- विद्वज्जनः - पण्डितजनः जिनानां आगमेन सह परिचयं संगतिं चिनुतां करोतु । जिनानां किं ? निर्वाणनिर्टतिपुषा - मुक्तिशर्मपुष, परिचयं किं० १ मचुरस्य भूयसः प्रमादस्य मारो-मारणं यत्र तं, आगमेन किं० ? भवारिहरिणासंसारशत्रोः हरिः - विनाशो यस्मात् तेन, पुनः किं० ! आरम्भो-हिंसा सैव वारि-जलं तत्र हरिः- समीरणसमः तेन, पुनः किं० ? समा-समग्रा मा-श्रीः तस्याः आगमः- आगमनं यत्र तेन ॥ ३ ॥
यस्याः प्रसादमधिगम्य बभूव भूस्पृग्, सारातुलाभमऽमला यतिमानवीनः ।
शं तन्वती मतिमताममरी शिवानां सा रातु लाभमऽमलायति मानवी नः ॥ ४ ॥ ११ ॥
वि०-सा मानवी नामा अमरी-देवी नो ऽस्माकं शिवानां मङ्गलानां लाभं रातु-दिशतु । मानवी किं कुर्वती ? सम्वती- विस्तारयन्ती । किं० ? शं सुखं । केषां १ मतिमतां पण्डितानां । शं किं० ? नास्ति मलस्य आयतिः विस्तारो यत्र तत् । मानवी किं० १ अमला-निर्मला । सा का ? यस्याः प्रसादमधिगम्य- माप्य भूस्पृग्- नरः, यतिमया विरतिरूपश्रिया नवीनोनवो, बभूव - आसीद । प्रसादं किं० ? सारा-प्रधाना अतुला - असमा आभा - शोभा यस्य तम् ॥ ४ ॥ ११ ॥
Po
NNNNener
nelibrary.org
Page #36
--------------------------------------------------------------------------
________________
श्रीचतुर्वि अतिजिन स्तुतयः ॥१४॥
SUNNAN
श्रीवासुपूज्यजिनस्तुतयः एनांसि यानि जगति भ्रमणार्जितानि, पर्जन्यदानवसुपूज्य ! सुतानवानि । स्वनाम तानि जनयन्ति जना जपन्तः, पर्जन्यदान ! वसुपूज्यसुताऽनवानि ॥१॥
वि०-३ वसपूज्यमुत ! वासुपूज्यजिन ! वन्नाम-तवाभिधानं जपन्तो-ध्यायन्तो जना-लोकाः तानि-पापानि जनयन्ति-निष्पादयन्ति । तानि कीदृशानि ? सुतानवानि-अतिकृशानि । पर्जन्यो-जीमूतः तद्वद् दान-वितरणं यस्य तत्सं० । तानि कानि ? यानि एनासि-पापानि जगति-विश्वे भ्रमणार्जितानि-भ्रमणेन उपार्जितानि सन्ति । एनासि किं. अनवानि-पुरातनानि । पर्जन्या-इन्द्रा दानवा-असुराः तेषां सुपूज्या-अतिशयेन अर्चनीयः तत्सं० ॥ १॥
ध्यानान्तरे धरत धोरणिमीश्वराणां, वाचंयमा ! मरणदामितमोहनाशाम् । दत्तेहितां भगवतामुपकारकारि-वाचं यमामरणदामितमोहनाशाम् ॥ २ ॥
वि०-हे वाचंयमा ! मुनयः ! यूयं भगवतां पोरणि-जिनराजी ध्यानान्तरे-ध्यानमध्ये धरत । भगवता किं० ? इश्वराणां प्रभूणा, घोरणिं किं.? मरणदो-निधनप्रदो योऽमिता-प्रचुरो मोहो-मोहनामकर्म तस्य नाशो-विनाशो यस्याः ता।
॥१४॥
Jain Education in
For Private Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Venderseeeer
8| पुनः किं० ? दत्चं-प्रदत्तं इहित-वाञ्छितं यया तां । पुनः किं०? उपकारकारिणी-उपकृतकारिणी वाग-वाणी यस्याः तां। पुन: 18|| किं० ? यमा-पञ्चत्वं आमो-रोगो रणः-कलिः तान् यतीति तां तथा । पुनः किं ? इता-मुक्ता मोहनस्य-सुरतस्य आशा-वाञ्छा यया ताम् ॥ २॥
सोऽयं हिनस्ति सुकृती समवाप्य शास्त्र-विद्यातरो गवि भवं भवतोदि तारम् । श्रोत्रैर्वचोऽमृतमधादिह सर्वभाव-विधातरोगविभवं भवतो दितारम् ॥३॥
वि०-सोऽयं सुकृती-पुण्यवान्, भवं-संसारं, हिनास्ति-निहन्ति । किं कृत्वा ? समवाप्य । किं ? शास्त्रविद्यातर:शास्त्रज्ञानबलं । कस्यो ? गवि-भुवि । शाखाविद्यात! कि.? भवतोदि-भवविनाशि। पुनः किं. ? तारं-मनोझं । स कः ? यः सुकृती श्रोत्रैः-श्रवणैः भवतो वचोऽमृतं-स्वद्वाक्मुधा, अचात-पिबति स्म । इह-लोके सर्वे भावा-पदार्थाः तान् वेत्तीति तत्सं० । वचोऽमृतं किं.? यातोगतो रोगरूप(पो) विभवा-सम्पद् यस्मात् तत् । पुनः किं. १ दितं-छिन्नं आरं-वैरिन्दं | येन तत् ॥ ३॥
भक्त्या यया यतिगणः समपूजि भिन्न-चण्डेतिकोऽमलकले ! वरशोभनाभे !। पण्डामखाण्डिततमा घटयाऽऽशु पुंसां, चण्डे!ऽतिकोमलकलेवरशोभनाभे ! ॥ ४ ॥ १२ ॥
Mearntveeeeeeeeeeeeeee
GOGANSOMN2
Jain Education in
For Private Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
श्रीचतुि प्रतिजिन स्तुतयः ।। १५ ।।
Jain Education
Don
वि०—हे चण्डे ! चण्डादेवि ! त्वं पुंसां नृणां पण्डां-धियं आशु शीघ्रं घटय-निष्पादय । पण्डा किं० १ अखण्डिततम - अतिपूर्णा । (देव किं० ? ) अतिकोमलस्य- अतिसुकुमालस्य कलेवरस्य वपुषः शोभना कान्ता आभा श्रीर्यस्याः तसं । सा का ? यया देव्या यतिगणः साधुसङ्घः समपूजि - पूजितः । कया ? भक्तया । यतिगणः किं० ? भिन्नान्दारिता चण्डा-कर्कशा इतिः- उपप्लवो येन सः । ( देवि किं० ?) अपला-विशदा कला यस्याः तत्सं० । वरा-मुख्या शोभा-राढा पस्याः, ईमाभिर्यस्याः तत्सं० ॥ ४ ॥ १२ ॥
श्रीविमलनाथ जनस्तुतयः
सिंहासने गतमुपान्तसमेतदेव - देवे हितं सकमलं विमलं विभाति ।
आन यो जिनवरं लभते जनौघो, देवेहितं स कमलं विमलं विभाति ॥ १ ॥
त्रि०-सजनौघः, कं सुखं, लभते प्राप्नोति । अलं असर्थ । कं किं० ? देवैः ईहितं काङ्क्षितं । पुनः किं० ? विमलंनिर्मलं । पुनः किं० १ विभासि - शोभनशीलं । स कः ? यो जिनवरं आनर्च - अर्चति स्म । जिनवरं किं० ? विमलं विमलनाथनामानं । पुनः किं० ? गर्त प्राप्तं । क्व १ सिंहासने-हेपपीठे । सिंहासने किं० १ उपान्ते-निकटे समेताः समागताः देवदेवा
च०स्तु०
।। १५ ।।
nelibrary.org
Page #39
--------------------------------------------------------------------------
________________
सरwere
|| -इन्द्रा पत्र तस्मिन् । जिनवरं किं० ? हित-हितकारिणं । पुनः कि० सह कमलैः वर्तते यस्तं, यद्वा सश्रीक । सिंहासने किं० ? विशिष्टा मा-पमा यस्य तस्मिन् ॥१॥
ते मे हरन्तु वृजिनं भवतां नियोगा-येऽनर्थदं भविरतिप्रियदा नदीनाः । तीर्थाधिपा वरदमं दधिरे दयाया, येऽनर्थदम्भविरतिप्रियदा नदीनाः ॥२॥
वि०-ते-जिनाः मे-मम वृजिन-पापं हरन्तु-नाशयन्तु । इजिनं किं. ? अनर्यद-अनर्थपदं । व नियोगाये-आज्ञालाभे । केपी ? भवतां-युष्माकं । ते किं० ? भविना-पाणिनां रतिमियदाः-मुखवाञ्छितपदाः । पुनः किं० ?
नदीना:-नविलक्षाः। ते के ? ये तीर्थाधिपा वरदम-प्रधानशमं दधिरे-धन्ति स्म । ये किं.? नदीना:- समुद्राः । कस्या:शा दयाया:-कृपायाः। पुन: किं० ? अनर्थानां-निग्रन्थानां दम्भा-कूटं विशिष्टो रतिप्रिया- कन्दर्पः तौ घतीति तथा ॥२॥
दूरीभवन् भवभृतां पृथु सिद्धिसौधं, सिद्धान्तराम!नय मा नयमालयानाम् ।। यं वां वभार हृदये शमिनां समूदः, सिद्धान्त ! रामनयमानयमालयानाम् ॥३॥ वि०-हे सिद्धान्त ! जिनागम ! सवं, मा-मां, सिद्धिसौध मुक्तिधाम, नय-पापय । त्वं किं कुर्वन् ? दूरीभवन्- |
P७७
Jan Education in
For Private & Personal use only
Page #40
--------------------------------------------------------------------------
________________
च०स्तु०
भावना
दरे तिष्ठन्, केषां ? भवभृता-संसारिणां । सिद्धिसौध कि? पृथु-विशालं । भवभृतां किं ? नयमायांच्यायलक्ष्म्यां नास्ति अतिजिनालय-एकतानता येषां तेषां । सिद्धो-निषिद्धः अन्तरामः-आन्तररोगो येन तत्सं० । स कः ? यं-त्वां शमिनां समूहः-साधुस्तुतयः | सङ्घः हृदये-चित्ते,वभार-दधौ । शमिना किं० ? रामा-रम्या नया:- सप्तनयाः मान-पूजा यमा-व्रतानि तेषां आळयानां॥ १६॥ मन्दिराणाम् ॥ ३॥
सा कल्पवल्लिरिव वोऽस्तु सुरी सुखाय, रामासु भासिततमा विदिताऽमितासु । श्रेणीषु या गुणवतां करुणां सरागा, रामा सुभा सिततमा विदितामितासु ॥ ४ ॥ १३ ॥
वि०-सा विदितानाम्नी मुरी-देवी वो-युष्माकं, मुखाय-शमणे, अस्तु । इव-यथा कल्पवल्लि: मुखाय भवति, सा किंविशिष्टा ? रामासु-स्त्रीषु, भासिततमा-अतिशोभिता । रामासु किं ? अमितासु-भूयस्सु । सा का? या मुरी गुणवता-गुणिनां श्रेणीषु-राजीषु सरागा-रागवती वर्तते । श्रेणीषु किं० इतामु-प्राप्तासु । कां ? करुणां-कृपां । करुणां किं. ? विदिता-प्रतीतां । या फि विशिष्टा ? रामा-रमणीया। पुनः कि०! सुभा-सुप्रभा। पुनः कि.? सितं-निय. त्रितं तमो-जिनं यया सा॥४॥१३॥
GAVADVBOMALUMAMANG
ANN
JainEducation in
I
nelibrary.org
Page #41
--------------------------------------------------------------------------
________________
Jain Education Inte
श्री अनन्तजिनस्तुतयः
प्रज्ञावतां तनु समस्तनुतामनन्त - मायाऽसमेत परमोहमलो भवन्तम् ।
स्याद्वादिनामधिपते ! महतामनन्त!, मायाऽसमेत ! परमोहमलोभवन्तम् ॥ १ ॥
वि-हे अनन्त ! स्याद्वादिनामधिपते ! - अनन्तजिन ! त्वं प्रज्ञावतां विदुषां तमस्तनुतां पापकृशता, सनु-विस्तारय । नास्ति अन्तस्य मरणस्य मा लक्ष्मीः तस्या आयो लाभो यस्य तत्सं० । त्वं किंविशिष्टः ? असमा असाधारणा इता - गताः परे-वैरिणो मोहो-मौह्यं मलश्च पापं यस्मात् सः । प्रज्ञावतां किं कुर्वतां ? महतां - अर्चयतां । कं ? भवन्तं त्वां । मायया -दम्भेन असमेतो- रहितः तत्सं० । भवन्तं किं० ? परमः - प्रशस्यः कहः - तर्को यस्य तं । पुनः किं० ? अलोभवन्तं - कोभवर्जितम् ॥ १ ॥
चक्रे मराल इव यो जगतां निवासं, कामोदितावनिधनादृत ! मानसे नः । ऊर्वीमिवावनिवरो व्रज ! तीर्थपानां, कामोदिताऽव निधनाहतमानसेनः ॥ २ ॥ वि०- हे तीर्थपानां व्रज ! स त्वं नः - अस्मान् अव-रक्ष । कस्मात् ? निधनात् - नाशात् इव यथा अवनिवरो-नृपः,
elibrary.org
Page #42
--------------------------------------------------------------------------
________________
श्रीचतुर्वि शतिजिन स्तुतयः ॥ १७॥
N INGWALA
ऊवी-भुवं अवति । काम-अत्यर्थं उदित-उदयं प्राप्तः तत्सं० । किविशिष्टः ? ऋता नष्टा मानस्य-दर्पस्य सेना-चमूर्यस्माद सः। स कः ? यो जिनवजा जगता-गुवनानां मानसे-चित्ते निवासं-वसति चक्रे-करोति स्म । इव-यथा मरालो-इंसो मानसेमानसाख्यसरसि निवासं करोति । केन-मुखेन आमोदिता-मुदिता ये-अवनिधना नपाः तैः आहत-अङ्गीकृतः तत्सं ॥२॥
स त्वं सतत्त्व ! कुरु भक्तिमतामनन्यां, यामागमोहसदनं ततमोदमारम् । यश्चिन्तितार्थजनको यमिना जघान, यामागमो हसदनन्ततमोदमारम् ॥३॥ वि०-हे आगम:-जिनागम, स त्वं, भक्तिमता-भक्ताना, यां-रमा कुरु । (आगमः किविशिष्टः) सह तत्वेन वर्तते यत् तत्संबोधनं । यां किंविशिष्टयं ? अनन्यां-असमां । त्वं किं ? ऊहस्य-तर्कस्य सदनं-गृहं । स कः ? यः सिद्धान्तो यमिनां-यतीनां आरं-वैरिवृन्द, जघान-हन्ति स्म । आरं किं०? ततो-विशालो मोदो-हर्षः तस्य मारो-मारणं यस्य तत् । यः कि०? चिन्तितार्थस्य-वान्छितार्थस्य जनकः । पुनःकि ? यामाना-व्रतानां आगमो यस्मात् । आरं किंविशिष्टं ! सत्-लसत् अनन्तं च यत्तमः-पापं तत्पदम् ॥३॥
या वर्जितं व्रजमुदारगुणैर्मुनीना-मस्ताघमानमति रङ्गमना दरेण । शाङ्कुशी दिशतु सा मम मङ्गलाना-मस्ताघमानमतिरङ्गमनादरेण ॥ ४ ॥
PWL.७ALALALLAHATE
Pawaaaaaaaaaaa
AJANAM
K॥१७॥
Jain Education
For Private Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
pereren RSL000
. वि०-सा अकुशी देवी, मम धर्म-मुलं, दिशतु-सजतु । अकुशी कि ? अस्ता-निरस्ता अघमानयोः-पापदर्पयोः मतिः-धीः यया सा । पुनःकि ? अङ्ग-हेतुः । केषां ! मङ्गलानां-शिवाना । सा का? या देवी मुनीनां व आनमतिसाधुन्दं प्रणमति । व्र किं. ? अस्ताचं-गम्भीरं । कैः ? सदारगुणैः-स्फारगुणैः । या किं० ? रङ्गमना-रागचित्ता । बजे किं० वर्जितं-रहितं । केन ! दरेण-भयेन । दरेण कि.नास्ति आदर-उधमो यत्र तेन ॥ ४॥ १४ ॥
GAAAAAAD
श्रीधर्मजिनस्तुतयः सद्धर्म ! धर्म ! भवतु प्रणतिर्विमुक्त-मायाय ते तनुभवाय घरेशभानोः।
यस्याभिधानमभवद् भविनां पवित्र-मायायते!ऽतनुभवाय घरेशभानोः॥१॥ वि० हे धर्म-धर्मजिन!, ते-तुभ्यं, प्रणतिः-प्रणामो, भवतु-अस्तु । सम्-प्रधानो धर्म-पुण्यं यस्य तत्सं० । ते रिविशिष्टाय ? विमुक्ता-स्यक्ता माया-निकृतिः पेन तस्मै । पुनः कि० ? तनुभवाय-तनुजाय । कस्य ? घरेशमानो:-नृपतिभानोः। तस्मै कस्मै ? यस्याभिवानं यमाम, भविना-पाणिनां, अतनुभवाय-पाज्यशिवाय, अभवत्-आसीत् । पवित्रा-पूता मा-लक्ष्मी:
ARVASANAMAVANJARADABAnow
Jain Education in
For Private Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
श्रीचतुर्नि शतिजिन
स्तुतयः
॥ १८ ॥
Jain Education!
तस्या आयो लाभो यस्यां एतादृशी आयतिः- उत्तरकालो यस्य तत्सं० । पस्य किं० ? घरेशवत्- मेरुवद भानुः प्रभा यस्य तस्य ॥ १ ॥
दन्दयते स्म दमहव्यभुजा जिनाली, संपन्नरागमरमानवनी रदाभाः ।
कीर्त्तीः करोतु दधती कुशलानि सा सत्-संपन्नरागमरमानवनीरदाभा ॥ २ ॥
विसा जिनाली, कुशळानि - शिवानि, करोतु दिशतु । सा किं कुर्वती ? दधती विभ्रती । का ? कीती :- लोकान् । सा किं० ? सती सत्तमा संपद् विभूतिः यस्याः सा । सा पुनः किं० ? नरागमानां मनुजतरूणां रमायां श्रियां नवनीरदाभानवमेधसमा । सा का ? या जिनाली, संपन्नी संजातौ रागमरौ- प्रेममरणौ यस्मात् ईदृशो यो मानः- स्मयः तद्रूपा वनी-काननान, दन्दयते स्म । केन ? दमहव्यभुजा - शमाग्निना । कीचीः किं० ? रदा दन्ताः तद्वत् आभा-शोभा यासां ताः ॥ २ ॥
मैर्धृतवती धरणी गुर्वी, सत्कामसंगमरसाजरसोपमाना ।
सा वागू सतां व्यथयतु प्रथितं जिनेन्द्र-सत्काऽऽमसंगमरसा जरसोऽपमाना ॥ ३ ॥
वि०सा बाजू-वाणी, सत-विदुषां भामसंग-रोगप्रसङ्गं, व्यथयतु दलयतु । आमसंगं किं० ? प्रथितं प्रतीतं । बागु किं ? जिनेन्द्र सरका - जिनसंबन्धिनी । पुनः किं० ? नास्ति रस: - आदरो यस्याः सांकल्या: ( १ ) जरसो- जरायाः । पुनः
च०स्तु •
॥ १८ ॥
nelibrary.org
Page #45
--------------------------------------------------------------------------
________________
Jain Education In
किं० ? अपगतो मानो गर्यो यस्याः सा । सा का ? या वा वाचंयमैः साधुभिः घृतवती घृताऽस्ति । या किं० ? गुर्वी-महती, श्व-यथा, धरणी-भूमी गुर्वीं भवति । या किं० सत उत्तमानां कामानां अभिकाषाणां संगमः सङ्गः स एव रसाजोद्रुमः तत्र रसस्य नीरस्य उपमानं उपमा यस्याः सा ॥ ३ ॥
संप्रापयत्यमतः कविकोटिकाम्यां, प्रज्ञप्तिकामितरसाममरोचिता या ।
साकेकिनं गतवती यतु दुष्टदोषान्, प्रज्ञप्तिकाऽमितरसा मम रोचिताया ॥ ४ ॥
वि०--सा मज्ञातिका देवी मम दुष्टादीनवान् (दुष्टदोषान् ) यतु-निरस्यतु । सा किं० ? गतवती -याता । कं ? केकिनं- मयूरं । पुनः किं० ? अमितो - मानातीतो रसो-वलं यस्याः सा । पुनः किं० ? रोचितः - शोभितः आयो- लाभो यस्याः । सा का ? या देवी प्रज्ञप्तिकामितरसां प्रकृष्टज्ञानवाञ्छितभुवं अनुमतः - प्राणिनः प्रापयति नयति । सा किं० १ कविकट्या काम्यां काङ्क्षितां । या किं० ? अमरेषु देवेषु उचिता - योग्या ॥ ४ ॥
१५ ॥
inelibrary.org
Page #46
--------------------------------------------------------------------------
________________
श्रीचा
च०स्तु०
अविजिना
स्तुतयः ॥१९॥
wwWVIPVIRAWAMADAGA
श्रीशान्तिजिनस्तुतयः यं स्तौति शान्तिजिनमिन्द्रततिनितान्तं, श्रीजातरूपतनुकान्तरसाभिरामम् । शान्ति सुरीभिरभिनूत ! नुदन् स नुन-श्रीजातरूप ! तनु कान्तरसाभिरामम् ॥ १॥
वि.स त्वं शान्ति-शिवं, तनु-विस्तारय । मनानामिति गम्यं । हे अभिनूत-स्तुत !। काभिः? सुरीभिः-देवीभिः । त्वं किं कुर्वन् ! नुदन्-व्यथयन् । के ? आम-रोगं । नुनं-निरस्तं श्रीजातस्य-कामस्य रूप-स्वरूपं येन तत्सं० । मुरीभिः किं० ! कान्ता-पनोज्ञा रसाः-शनारादयो यासां ताभिः । स कः ? यं-शान्तिजिनं, इन्द्रततिः स्तौति नितान्त-निरन्तरं । यं किं. ? श्रीजातरूपस्य-श्रीयुक्तस्वर्णस्य समं तनु:-शरीरं तत्र कान्तो रसो-बलं तेनाभिरामः-सुन्दरस्तम् ॥ १॥
राजीभिरञ्चितपैदाऽमृतभोजनानां, मन्दारवारमणिमालितमस्तकानाम् । पुंसां ददातु कुशलं जिनराजमाला-मन्दारवाऽरमऽणिमालितमऽस्तकानाम् ॥२॥
वि०-जिनराजमाला-जिनेन्द्राली, पुंसां-नृणां, कुशलं-शिवं, ददातु-दिशतु । माला किं०? राजीभिः-श्रेणीभिः भञ्चिती-पूजिती पदौ-पादौ यस्याः सा । केषां ? अमृतभोजनानां-देवानां । अमृतभोजनानां किं ? मन्दाराणां-कल्पद्रपु-8॥ १९ ॥
aaowww
VP
JE
For Private Persone Use Only
Page #47
--------------------------------------------------------------------------
________________
षाणां वारस-समूहों मणयो-रत्नानि तैः मीलितं-कलित मस्तक-शिरी येषां तेषां । माला किं०? अमन्दो-गम्भीरः आरव:-शब्दो यस्याः सा । अरं-अत्यथ । कुशलं कि.? अणिम्नां-जन्धिविशेषाणां आलि:-श्रेणिः तस्याः ता-रमा यत्र तत् । पुंसां किं. अस्त-गतं क-सुखं येषां तेषाम् ॥२॥
यो गोस्तनीमधुरतां निजहार हानि-च्छिन्नाशिताजिनवरागमहारिवार ! । माधुर्यमेति न तवाधिशुचौ मधुस-च्छिन्ना सिता जिनवरागम ! हारिवारः ॥३॥
वि०-हे जिनवरागम !-सिद्धान्त ! तव माधुर्यं-मधुरत्वं, सिता-शर्करा, नैति-न याति । सिता किं० ? मधुरत्वेन छिन्ना-जिता । तव किं.? हारिवार:-कान्तनीरस्य । क्व ? आधिशुचौ-चित्तपीडाग्नौ । तव किं.? (तस्य २ कस्य ?) या-सिद्धान्तः गोस्तनीमधुरता-द्राक्षामाधुर्य, निजहार-निराकरोति स्म । यः किं०? हानिच्छित्-क्षयभित । नाशितः-प्रणाशितः आजिनवरागमहारीणां-बुद्धनवप्रेमबृहद्वैरिणा वारः-समूहो येन तत्सं० । शसयोरेक्यात् ॥ ३ ॥
श्रीआचिरेयचरणान्तिकसक्तचित्ता, निर्वाणिनी रसनरोचितदेहकान्ता । मां शर्मणां पृथु विधेहि गृहं सुराणां, निर्वाणि ! नीरसनरोचितदेह कान्ता ॥ ४ ॥ वि०-हे निर्वाणि !-निर्वाणदिवि ! त्वं मां शर्मणां-मुखानां गृह-मन्दिरं, विधेहि-कुरु। गृह किं० ? पृथु-विशालं ।
JainEducation indi
For Private Personal use only
Aby od
Page #48
--------------------------------------------------------------------------
________________
श्रीचतुर्वि
च०स्तु
शातजिन स्तुतयः ॥२०॥
इह लोके । त्वं किं० ? मुराणां कान्ता-मुरी । पुनः किं.? नीरसनराणां-दरिद्रिणां उचितदा-योग्यपदा । पुनः किं० ? श्रीआचिरेयचरणान्तिके-श्रीशान्तिनाथपदनिकटे सक्त-लीनं चित्र-मनो यस्याः सा। पुन: किं० ? निर्वाणिनी-मुखिनी । पुनः किं ? रसनेन-मेखलया रोचितं-शोभितं देहः-वपुः तेन कान्ता-रमणीया ॥४॥ १६ ॥
Receneerineeeeeee.
wABANGABAVANAGANS
श्रीकुन्थुनाथजिनस्तुतयः मां कुन्धुनाथ ! शमथावसथः प्रकृष्ट-स्थानं दमाय नय मोहनवारिराशेः । मध्येऽम्बुनाथतुलनां कलयन्ननल्पास्थानन्दमाय ! नयमोहनवारिराशेः ॥ १॥
वि०-हे कुन्थुनाथ ! वं मां प्रकृष्टस्थान-मोक्ष, नय-प्रापय । कस्मै ? दमाय-दमनाय । कस्य ? मोहो-मौयं स एव नबारिराशि:-नवीनवरिसड्यस्तस्य । शपथस्य-शमस्य आवसथा-स्थानं । त्वं किं कुर्वन् ? कलयन्धरन् । कां? अम्बुनाथतुलनां-वरुण ताम्यं । क्व ? मध्ये । कस्य ? नय एव मोहन:-सुन्दरो वारिराशि:-सागरः तस्य । अनल्पा-महती या आस्थासंसत् तस्या आनन्दपाया-हर्षरमाया आय:-माप्तिः यस्मात् तत्सं०॥१॥
॥२०॥
Jain Education
nal
For Private & Personal use only
ainelibrary.org
Page #49
--------------------------------------------------------------------------
________________
VADAV
PAUGGNPUR
नित्यं वहेम हृदये जिनचक्रवाल-मानन्ददानमहितं नरकान्तकारि। मुक्ताकलापमिव हारिगुणं धुनानं, मानं ददानमहितं नरकान्तकारि ॥२॥
वि०-जिनचक्रवालं-जिनवजं वयं हृदये बहेम-स्मरेम । नित्यं-सदा । चक्रवालं किं ? आनन्दस्य-दर्पस्य दानं येषां एतादृशैः नरैः माहितं-पूजितं । पुनः किं० ? नरकस्य-निरयस्य अन्तकारि-विनाशि । पुनः किं० ? हारिणः-कान्ता गुणा
यस्य तत् । इव-यथा मुक्ताकलापं-हारं हारिगुणं कश्चित् धरति । चक्रवालं किं कुर्वाणं ! धुनानं-निरस्यन्तं । कं ? मान8 गर्ने । मानं किं कुर्वाणं ? ददानं ददत् (त) । किं ? अहितं-दुःखं । चक्रवालं किं० ? नराणां कान्तं-वाञ्छितं करोतीत्येवंशीलं तत्तथा ॥२॥
वाचां ततिर्जिनपतेः प्रचिनोतु भद्र, भ्राजिष्णुमा नरहिताऽकलिताऽपकारैः । सेव्या नरैर्धवलिमाऽस्तसुधासुधाभा-भ्राऽजिष्णुमानरहिता कलितापकारैः ॥३॥
वि०-जिनपतेः वाचां ततिः-वागवीथी भद्र-शिवं प्रचिनोतु-तनोतु । ततिः किं०? भ्राजिष्णुः-शोभनशीला मा-शोभा यस्याः सा । पुनः किं.? नराणां हिता- हितकारिणी। पुनः किं. ? अकालता-रहिता । कैः ? अपकारः-अनुपकृतिभिः । पुनः किं० ? सेव्या-सेवनीया । कैः ! नरैः-मनुजैः। पुनः किं ? धवलिम्ना-धवलत्वेन अस्तानि-जितानि सुधा-अमृतं
Acccwww
Jan Education into
For Private Personel Use Only
Cainelibrary.org
Page #50
--------------------------------------------------------------------------
________________
श्रीचतुर्वि शतिजिन
स्तुतयः ॥ २१ ॥
Jain Education f
सुधाभ: चन्द्रः अभ्राणि अभ्रकानि यया सा । पुनः किं० ? अजिष्णुः - अजयनशीलो मानः समयः तेन रहिता-वर्जिता । अपकारैः किं० ? कलितापकारैः संग्रामक्लेशकारकैः ॥ ३ ॥
या जातु नान्यमभज जिनराजपाद- द्वन्द्वं विना शयविभाकरराजमाना ।
श्रीबले ! वरबले ! समसङ्घकस्य, द्वन्द्वं विनाशय विभाकरराजमाना ॥ 8 ॥ १७ ॥
वि०- हे श्रीबले! -बलादेवि ! स्वं समसङ्घकस्य सकल सङ्घस्य, द्वन्द्वं कर्लि, विनाशय । वरं - अग्रं बलं प्राणो यस्याः तत्सं० । त्वं किं० ? विभाकरः सूर्यः राजा चन्द्रः तद्वन्मानं-पूजा यस्थाः । त्वं किं० १ सा । सा का ? या बलादेवी, जातु कदाचित्, नान्यं - हरिहरादिकं, अभजत्-न भजति स्म । कथं ? विना-अन्तरेण । किं० ? जिनराजपादद्वन्द्वं-जिनेन्द्रांहियुग्मं । या किं० ? शययोः - करयोः विभाकरेण- प्रभाभरेण राजमाना भासमाना ॥ ४ ॥ १७ ॥
श्रीअरनाथजिनस्तुतयः
पीठे पदोलुठति यस्य सुरालिरग्र-सेवे सुदर्शनधरेऽशमनं तवाऽऽमम् । त्वां खण्डयन्तमर ! तं परितोषयन्तं सेवे सुदर्शनधरेशमनन्तवामम् ॥ १ ॥
च०स्तु
॥॥ २१ ॥
nelibrary.org
Page #51
--------------------------------------------------------------------------
________________
areereaviews
वि०--हे अरजिन ! त्वां अहं सेवे-भजे । त्वां किं कुर्वन्तं ? खण्डयन्तं-दलयन्तं । के ? आम-रोगं । आम किं. ? नास्ति शमनं-शान्तिः यस्य तं । पुनस्त्वां किं कुर्वन्तं ? परितोषयन्त-सन्तोषयन्तं । कं० ? सुदर्शनधरेश-सुदर्शननामनृपं । त्वां किं० ? न तः अन्तवामे-मरणरमण्यौ यस्य तं । तं के ? यस्य तव पदोः पीठे-पादपीठे, सुरालि देवश्रेणिः लुठति-जमाते । पीठे किं० ? अग्रा-प्रधाना सेवा-सेवनं यस्य तस्मिन् । पुनः किं ? सुदर्शनधरे-शोभनदर्शनधरे ॥१॥
सर्वज्ञसंहतिरवाप शिवस्य सौख्यं, सारं भवारिजनिशापतिरोहितश्रीः। शुद्धां धियं कृतधियां विदधातु नित्यं, साऽऽरम्भवारिजनिशापतिरोहितश्रीः ॥ २ ॥
वि०-सा जिनाली शुद्धा-पवित्रां, धियं-बुद्धिं, कृतधियां-विदुषां, विदधातु-जनयतु, नित्यं-सदा । सा कि० ? आरम्भो-हिंसा स एव वारिज-कमलं तत्र निशापतिवत्-चन्द्रवत् रोहिता-जाता श्री:-पमा यस्याः सा । सा का ? पा सर्वज्ञसंहतिः-जिनाली, शिवस्य-मोक्षस्य, सौख्यं-शर्म, अवाप-आप । सौख्यं किं. ? सारं-उत्तमं । संहतिः किं० भव:संमृतिः अरयो-वैरिणो जनिः-जन्म शाप:-शपनं तैः तिरोहिता-रहिता श्री:-शोभा यस्याः सा ॥२॥
हन्ति स्म या गुणगणान् परिमोचयन्ती, साभा रतीशमवतां भवतोदमायाः । ज्ञानश्रिये भवतु तत्पठनोद्यतानां, सा भारती शमवतां भवतो दमाया ॥३॥
POORNavsamvaaaaaaaaaaaaaaaaaan
Jan Education in
For Private Personal Use Only
YOnelibrary.org
Page #52
--------------------------------------------------------------------------
________________
श्रीचन
च०स्तु०
वि०-दे जिन ! भवतः सा भारती-वाणी, शमवतां-साधूनां, ज्ञानश्रिये, भवतु-अस्तु | शमवता किं ? तत्पठशतिजिन नोधतानां-वच:पठने कृतोद्यमानां । भारती किं०? दमस्य-शमस्य आयो-लाभो यस्याः सा । सा का? या भारती, रतशिंस्तुतयः ||
कन्दप, हन्ति स्म-जघान । या किारयन्ती? परिमोचयन्ती-त्याजयन्ती। काः ? भवः-संसार: तोदा-पीडा माया-दम्भः ॥२२॥
ताः । केषां ? गुणगणानवतां-गुणवतां नराणां । या किं० ? साभा-सश्रीका ॥३॥
चञ्चविलोचनमरीचिचयाभिभूत-सारंगता स्फटिकरोचितभालकान्ता ॥ चक्रं सतामवतु चक्रधरा सुपर्ण, सारं गता स्फाटिकरोचितभालकान्ता ॥ १ ॥
वि०-चक्रधरा देवी, सतां-विज्ञानां, चक्र-वृन्द, अवतु-रक्षतु । चक्रधरा किं०? चञ्चद्विलोचनयो:-लसम्नयनयोः मरीचिचयेन-प्रभामरेण अभिभूता-परास्ता सारङ्गस्य-मृगस्य ता-लक्ष्मीः यया सा। पुनः कि.? स्फटिकवत्-स्फटिकमणिवद्रोचितं-राजितं यद् भालं-ललाटं तेन कान्ता-मनोहरा । पुनः फि०१ गता-याता । के ? सुपर्ण-गरुडं | सुपर्ण किं०? सारं-सक(क्ष)मं । पुनः किं ? स्फटिन:-सर्पस्य करा:-प्रभाः तद्वचिता-योग्या भा-श्रीः येषां एतादृशा अलकान्ता-केशान्ता यस्याः सा ॥४॥ १८ ॥
2146
wwwww
M.PRANAMNIWALI
१॥२२॥
Jain Education iN
na
For Private Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
BBANAVIGAWowNAVANAMAMMAR
श्रीमल्लिनाथजिनस्तुतयः श्रीमल्लिनाथ ! शमद्रुमसकेपाथः, कान्तप्रियङ्गुरुचिरोचितकायतेजः !। पादाब्जमस्तु मदनातिमधी विमुक्ताकान्त ! प्रियं गुरु चिरोचितकाय तेऽज ! ॥ १ ॥
वि०-हे श्रीमल्लिनाथ ! ते-तव, पादाब्ज-पदक, चिरं-चिरकालीनं उचित-योग्यं कं-सुखं तस्मै अस्तु-भवतु । पादानं किं ? शमदमस्य-शमद्रोः सेके-सेचने पाथः-पयःसमं । कान्तः-सुन्दरः प्रियङ्गुः-फलिनीद्रुमः तस्य रुचि:| प्रभा तद्वद् रोचितं-शोभितं कायस्य तेजः-प्रकाशो यस्य तत्सं० । हे अज! कृष्णसम ! । क्व ? मदनातिमधौ-कामपीडामधुदैत्ये । विमुक्तं-त्यक्तं अकान्त-अमियं येन तत्सं० । पादाब्जं किं० ? प्रियं-कान्तं । पुनः किं ? गुरु-महत् ॥ १॥
स्याहादिनां ततिरनन्यजमिन्दुकान्ता-च्छा या विडम्बयति संतमसङ्गमानाम् । सा सेवधिः प्रविधुनोतु कृतप्रकाशच्छायाविडम्बयति संतमसं गमानाम् ॥ २ ॥
वि०-सा-जिनततिः संतमसं-अवतमसं प्राविधुनोतु-हिनस्तु । सा किं०? सेवधि:-निधानं । केपी ? गमानां-ज्ञानानां । संतमसं किं० ? कृता-विहिता प्रकाशच्छायाया-ज्ञानश्रियो विलम्बेन यति:-विरतिः येन तत् । डलयोरैक्यात् ।
RAMAIAAMANA
WOMANNAIom
Jan Education ime
For P
ate
Personal use only
Page #54
--------------------------------------------------------------------------
________________
वस्तु.
श्रीचतुर्वि है
सा का? या स्याद्वादिनां तति:-जिनश्रेणी, अनन्यजं-कन्दर्प, विडम्बगति-तयति । या किं० ! इन्दुकान्तवत्-चन्द्रकान्तशतिजिन । वत् अच्छा-निर्मला । अनन्यज किं० ? सन्तं-विद्यमानं । स्याद्वादिनां किं ? असामानां सङ्गवर्जितानाम् ॥२॥ स्तुतयः
सङ्कोचमानयात या गृहमस्तमोहा-नायाऽसमानमऽमतामरसं स्तवानाम् । वाक्चन्द्ररुग् धतु तमोभरमर्हताम-नायासमानममतामरसंस्तवानाम् ॥३॥
वि- अर्हता-जिनानां सा वाक्चन्द्ररुग्-वाणीन्दुरुचिः तमोभरं चतु-पापद्वन्दं निरस्यतु । अर्हता किं० ? नास्ति आयासः-संसारप्रयासो मानो-गर्यो ममता-ममत्वं मरो-मरणं तेषां संस्तवा-परिचयो येषां तेषां । सा का ? या-वाक्चन्द्ररुचिः अमतामरसं-रोगाम्भोज संकोचमानयति-संकोचयति । पुनः किं० ? गृहं-मन्दिरं । केषां ? स्तवानां-स्तुतीनां । पुन: किं. ? अस्तोगतो मोहानयोः-मौढ्याज्ञानयोः लाभो यस्याः सा । अमतामरसं किं. ? असमान-असाधारणम् ॥ ३ ॥
श्रीजैनशासनहिता निखिलाऽहिताली-संभिन्नतामरसभा सुरभासमाना। देवी दुनोतु दुरितं धरणप्रिया वः, सांभन्नतामरसभासुरभा समाना ॥ ४॥ १९ ॥
cewermenter
gawraaNPRBHANPUNIMAL
Villa
N
Jain Education in
For Private Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Jain Education
वि० धरणमिया नाम्नी देवी वो युष्माकं दुरितं पापं दुनोतु क्षिपतु । देवी किं० ? श्रीजैनशासनस्य हिताहितकारिणी । पुनः किं० ? निखिलान्समस्ता अहिताल्या - वैरिश्रेण्याः संभित्-संभेदिनी । पुनः किं० ? नता-प्रणता अमरसभा-देवपर्षद् यस्याः सा । पुनः किं० ? सुरैः - देवैः भासमाना - शोभमाना । पुनः किं० ? संभिन्नं विकसितं यत्तामरसं कमलं तद्वद् भासुरा - सुन्दरा भा-प्रभा यस्याः सा । पुनः किं० ? समाना-सन्मानसहिता ॥ ४ ॥ १९ ॥
000000000
श्रीमुनिसुव्रतजिनस्तुतयः
सीमन्तिनीमिव पतिः समस्त सिद्धिं निर्माय विस्मितमहामुनि सुत्रतत्वम् । सोऽयं मम प्रतनुतात्तनुतां भवस्य, निर्माय ! विस्मितमहा मुनिसुव्रत ! त्वम् ॥ १ ॥
विहे मुनिसुव्रत ! सोऽयं त्वं मम भवस्य तनुतां तुच्छत्वं मतनुतात् विस्तारय । निर्गता माया निकृतिर्यस्य तत्सम्बोधनं । त्वं किं० ? विस्मितं विकसितं महस्तेजो यस्य स । स कः ? यो मुनिसुव्रतः सुत्रतत्वं व्रतं निर्माय सिद्धिं मुक्ति समस्त सिद्धिमङ्गीचकार । इव यथा । पतिः भर्त्ता । सीमन्तिनीं स्त्रियं संसजति । सुव्रतत्वं किं० ? विस्थितावि स्वयं नीता महामुनयो यतयो येन तत् ॥
१ ॥
ALMA
jainelibrary.org
Page #56
--------------------------------------------------------------------------
________________
श्रीचतुर्वि शतिजिन
स्तुतयः
॥ २४ ॥
Jain Education Inte
दीक्षा जवेन जगृहुर्जिनपा विमुच्य, कान्तारसं गतिपराजितराजहंसाः ।
सृजन्तु सुषमां यशसा सुकीर्त्ति -कां तारसंगतिपरा जितराजहंसाः ॥ २ ॥
वि०-ते जिनेन्द्राः, मे-मम, सुषमां-शोभा, सृजन्तु दिशन्तु । सुषपां किं० ? शोभना कीर्त्तिः यस्याः तो । ते किंविशिष्टाः ? तारसंगत्या - मनोज्ञसंगमेन पराः प्रधानाः । पुनः किं० ? जितौ-न्यत्कृतौ राजहंसी-चन्द्ररजते यैः ते । केन ? यशसा - श्लोकेन । ते के ? ये जिनया-जिनेन्द्राः, जवेन वेगेन, दीक्षां प्रव्रज्यां जगृहु:-गृह्णन्ति स्म । किं कृत्वा विमुय त्यक्त्वा । कं ? कान्तारं त्रीमेम । जिनपाः किं० ? गत्या गमनेन पराजितः पराभूतो राजहंसो मरालो यैः ते ॥ २ ॥
दुर्दान्तवादिकुमतत्रिपुराभिघाते, कामारिमानम मतं पृथु लक्षणेन ।
सर्वज्ञशीतरुचिना रचितं निरस्त - कामारिमानममतं पृथुलक्षणेन ॥ ३ ॥
वि०-हे जन ! त्वं मतं आनम नमस्कुरु । मतं किं० कामारिं-ईश्वरसमं । क्व ? दुर्दान्ता दुर्दमा ये वादिनः-परवादिनः तेषां कुमतं-कुपक्षः तदेव त्रिपुरनामा देसः तस्य अभिघाते-हनने । पुनः किं० ? पृथु विस्तीर्ण । केन ? लक्षणेन ।
च० स्तु
॥॥ २४ ॥
elibrary.org
Page #57
--------------------------------------------------------------------------
________________
Jain Education Int
पुनः किं० ? रचितं प्रथितं । केन ? सर्वज्ञशीत रुचिना - जिनचन्द्रेण । पुनः किं० ? निरस्ता - ध्वस्ताः कामः कन्दर्प: अरयो- रिपवः मानः-स्मयो ममता च ममत्रं येन तत् । लक्षणेन किं० १ पृथुला विशालाः क्षणा-उत्सवा यस्मात् तेन ॥ ३ ॥ या दुर्धियामकृत दुष्कृतकर्म्ममुक्ताऽनालीकभअनपराऽस्तमऽरालवाला
।
गत्याssस्यमस्तु तमस्तत्र गौर्यवन्ती, नालीकभं जन ! परास्तमरालबाला ॥ 8 ॥
वि०-हे जन ! सा गौरी-देवी, तब तमः पापं अस्यतु-दलयतु | गौरी किं कुर्वन्ती ? अवन्ती-धरन्ती । किं ? आस्पं- वकं । आस्वं किं० ? नालीकवत् -कमलवत् भा-प्रभा यस्य तत् । गौरी किं० ? गत्या - गमनेन परास्ता - जिता मलबाला - हंसी यया सा । सा का ? या गौरी, दुर्धियां-दुर्बुद्धीनां, अस्तं विनाशं अकृत-करोति स्म । या किं० ? दुष्कृतकर्मभिः पापक्रियाभिः मुक्ता - वर्जिता । पुनः किं० ? अनालीकयोः - अज्ञानासत्ययोः भञ्जनं विनाशः तत्र परा -परायणा । पुनः किं० १ अराला चक्रा वाला केशाः यस्याः सा ॥ ४ ॥ २० ॥
श्रीनमिनाथजिनस्तुतयः
देवेन्द्रवृन्दपरिसेवित ! सम्वदत्त - सत्यागमो मदनमेघ महानिलाभः ।
nelibrary.org
Page #58
--------------------------------------------------------------------------
________________
च०
शतिजिना
॥ २५॥३॥
श्रीचतुर्वि का
मनासि नाथ ! रतिनाथसरूपरूपः, सत्यागमोऽमद ! नमेऽवमहानिलाभः॥१॥ स्तुतयः
वि०-हे नमे!-नामिनाथ ! त्वं, अर्घ-पापं, मनासि-विलोडयास । देवेन्द्रवन्दैः-इन्द्रौद्यैः पारसेवितः-सेवितः तत्सं० । लं किं० ? सत्यानां-माणिनां दत्ता-विहिता सत्यागा-दानसहिता मा-लक्ष्मीः येन सः । पुनः किं ? मदनमेघेकामाम्भोधरे महानिलामो-महावातनिमः । पुनः किं. ? रातिनाथस्य-कन्दर्पस्य सरूपं सवर्ण रूपं यस्य सः। पुनः किं० ? सत्यः-सम्यगाग:-सिद्धान्तो यस्य सः । नास्ति मदो-दो यस्य तत्सं० । त्वं किं० ! नास्ति हानेः क्षयस्य लाभ:-माप्तिः यस्य स तथा ॥१॥
पापप्रवृत्तिषु पराणि निवर्तयन्त्यऽसत्यासु खानि शिवसंगमनाददाना । जैनेन्द्रपङ्क्तिरुपयातु मदीयचित्ते, सत्या सुखानि शिवसंगमना ददाना ॥ २ ॥
वि-जैनेन्ट पक्ति:-जिनराजी. मदीयचित्ते-मन्मनास. उपयात-व्रजत । पडितः किं कुर्वन्ती? निवासी निवारयन्ती । कानि ? खानि-इन्द्रियाणि । खानि किं. ? पापप्रहात्तिषु-पापव्यापारेषु पराणि-तत्पराणि । प्रवृत्तिषु कि ? असत्यामु-अनृतासु । पहितः किं ? नास्ति दानं-त्यागो यस्याः सा । कस्मात् ? शिवसंगमनात्-सिद्धिगमनात । पुनः कि.? सत्या-सत्यवादिनी । पदिक्तः किं कुर्वाणा? ददाना-ददती । कानि ? मुखानि-शर्माणि । पडितः किं.? शिवस्य-कुशलस्य सङ्ग:-माप्तिः तत्र मनो यस्याः सा ॥२॥
BABOBALBUBAVANABADBN
For PrivatesPersonal use Only
Page #59
--------------------------------------------------------------------------
________________
Jain Education Int
यूयं ममन्थ हरिरंभमिवाऽऽधिमस्त-मायामहारिमदनं दितदानवारि ।
जैनं मतं विजयतां तदिदं गमाना- मायामहारि मदनन्दितदानवारि ॥ ३ ॥
1. वि० - जैन मतं - जिनसम्बन्धिप्रवचनं विजयतां सर्वोत्कर्षेण वर्त्ततां । मतं किं० ? गमानां समानपाठानां आयामेन-विस्तारेण हारि-मनो । पुनः किं० ? मदेन-हर्षेण नन्दिताः - प्रीणिता दानवारयः - सुरा येन तत् । पुनः किं० ? तदिदं । तव किं० ? यन्पतं आधि- मनोवाघां ममन्थ विलोडयति रम । इव-यथा । हरि:- सिंहः ऐभं यूथं- हस्तिकुलं मथ्नाति । तत् किं० ? अस्ता निरस्ता माया निकृतिः महारयो वैरिणो मदनः कामो घेन तत् । यूथं किं० ? दितं छिन्नं दानवारि-मदजलं यस्य तत् ॥ ३ ॥
या काल्यऽकिंञ्चनजनानऽतनोदिताब्जं प्रत्यर्थिनो विशदमान गदाक्षमाला ।
सा देवता प्रथयतु प्रथितप्रभावा, प्रत्यर्थिनो विशदमान गदाक्षमाला ॥ ४ ॥ २१ ॥
वि०-सा काली देवता प्रत्यर्थिनो-वैरिणः प्रथयतु करोतु । कीदृशान् ? विशन्ती अमा- अलक्ष्मीः येषु तान् । देवता किं० ? मथितः प्रतीतः प्रभावो-महिमा यस्याः सा । पुनः किं० ? अगदा-रोगवर्जिता अक्षमाला- इन्द्रियाली यस्याः
library.org
Page #60
--------------------------------------------------------------------------
________________
श्रीचतुर्वि शतिजिन स्तुतयः ॥ २६ ॥
Jain Education
AAAAAA
सा । सा का ? या काली । अकिञ्चनजनान्-दरिद्रिणो अतनोत् करोति स्म । कीदृशान् ? अर्थिनो धनवतः । या किं० ? इतान्गता । किं प्रति ? अजं प्रति कजं प्रति । या किं० ? विशदं निर्मलं मानं-पूजा ययोः तादशे गदा शस्त्रविशेषः अक्षमाला जपमाला च यस्याः सा ॥ ४ ॥ २१ ॥
d
श्री नेमिजिनस्तुतयः
यो रेवताख्य गिरिमूर्ध्नि तपांसि भोग - राजीमऽतीत्य जनमारचयां चकार । नेमिं जना ! नमत यो विगतान्तरारी, राजीमतोत्यजनमारचयांचकार ॥ १ ॥
वि०-हे जना ! यूयं तं नेमिं नमत- प्रणमत । तं कं ? यो नोमिः रेवतारूपगिरिमूर्छिन- उज्जयन्तादिशृङ्गे तशंसि चकार - करोति स्म । किं कृत्वा १ अतीत्य त्यक्त्वा । कां ? भोगराजीं- विषय श्रेणि । भोगराजी किं० ? जनानां नराणां मारचय:- कामपुष्टिः यत्र तां । यो नेमिः जिनो राजीमत्या उग्रसेनसुतायाः त्यजनं-सागं, आरचयांचकार- रचयति स्म । यः किं० ? विगता नष्टा आन्तरारय- आन्तरीयारपवो यस्मात् सः ॥ १ ॥
RRRReveres
च०स्तु०
।।। २६ ।।
inelibrary.org
Page #61
--------------------------------------------------------------------------
________________
Jain Education In
यज्ज्ञानसारमुकुरे प्रतिबिम्बमीयु-र्भावालयो गणनया रहिता निशाते ।
मेधाविनां स भगवन् ! परमेष्ठिनां श्री - भावालयो गण ! नयाऽऽरहितानि शाते ॥ २ ॥
वि०- हे परमेष्ठिनां गण! - जिनसङ्घ ! स त्वं मेधाविनां विदुषां आरहितानि - वैरिवृन्दमियाणि नय-मापय । क्व ? शाते क्षये । हे भगवन् ! - ज्ञानवन् ! । त्वं किं० श्रियां-रमाणां भावः सत्ता तस्य आलयो- मन्दिरं । स कः ? यज्ज्ञानसारं यत्केवलज्ञानं तदेव मुकुरः- आदर्शः तत्र भावालय:- पदार्थश्रेणयः प्रतिविम्बं ईयु:-प्रतिभासन्ते स्म । भावालयः किं ? गणनया रहिताः सङ्ख्यातीताः । मुकुरे किं० ? निशाते उत्तेजिते ॥ २ ॥
निर्मापयन्त्यखिलदेदजुषां निषेधं, सारा विभाति समतापर ! मारणस्य ।
सिद्धान्त ! सिद्धराचतस्य तवोग्रतत्त्वा-सारा विभाऽतिसमतापरमारणस्य ॥ ३ ॥
कि० है सिद्धान्त ! तव विभा-श्रीः विभाति-राजते । विभा किं कुर्वन्ती ? ( निर्मापयन्ती ) जनयन्ती । कं ? मारणस्य-हिंसायाः निषेधं प्रतिषेधं । मारणं केषां ? अखिलदेहजुषां सर्वाङ्गिणां । विभा किं० ? सारा- प्रधाना । सगतयासाम्येन परः प्रधानः तत्सं० । तव किं० ? सिद्धैः - जिनैः रचितस्य- गुम्फितस्य । विभा किं० ? उग्रं उत्कटं तत्वमेव
inelibrary.org
Page #62
--------------------------------------------------------------------------
________________
श्री शतिजिन स्तुतयः ॥२७॥
AWARANAND
सारो-बलं यस्याः सा । तव किं. ? अतिक्रान्ते समा-समस्ता तापस्य-सन्तापस्य रमा-लक्ष्मी रणं च-युद्धं । | येन तस्य ॥३॥
प्राप्ता प्रकाशमसमद्युतिभिनिरस्त-तारा विभावसुमतोदमहारिबन्धा । भक्ताम्बिकाऽमरवशाऽवतु नेमिसार्व-तारा विभावऽसुमतो दमहारिवन्धा ॥१॥
वि०-अम्बिका नाम्नी अमरवशा-देवी, असुपतः पाणिनो अवतु । अम्बिका कि० ? प्राप्ता । कं ? प्रकाश-तेजः। प्रकाशं किं० ? असमद्युतिभि:-असाधारणमभाभिः निरस्तीध्वस्तौ ताराविभावमू-नक्षत्राग्नी येन तं । पुनः किं ?न सन्ति | तोदा-पीडा महारय:-शत्रवो बन्धः-कर्मबन्धश्च यस्याः सा । पुनः किं० ? भक्ता-भक्तिमती । का? नेमि सार्वताराविभौ-नेमिजिनचन्द्रे । पुनः किं० ? दमेन-शमेन हारी-बन्धुरो बन्धो-देहे यस्याः सा ॥ ४ ॥२२॥
RAVINAAAAAB
श्रीपाश्चेजिनस्तुतयः श्रीपार्श्वयक्षपतिना परिसेव्यमान-पार्श्वे भवामितरसादरलाङ्गलाभे । इन्दीवरेऽलिरिव रागमना विनीले, पार्श्वे भवामि तरसा दरलागलाभे ॥ १ ॥
॥ २७॥
JainEducation International
For Private Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
VANAGAaw
NAVAN
AvanRLD
वि०-पार्थ-वामेयदेवे, अहं रागमना-ममना भवामि | तरसा-जवेन । पार्षे किं. ! श्रीपार्श्वनाम्ना-यक्षेशेन श परिसेव्यमानं पाव-समीपं यस्य तस्मिन् । पुनः किं. ? भव एव अमितरसा-बृहद्भः तस्या दरे-विदारणे लागलाभे
हलनिभे । इव-यथा । इन्दीवरे-नीलोत्पले अलिः भृङ्गो रागमना भवति । पार्थे कि ? विनीले-नीलवर्णे । पुनः किं ? | दरं-भयं लुनातीति दरलं एतादृशं यदङ्ग-वपुः तस्य लाभो यस्य तस्मिन् ॥ १॥
श्यामासुधाकरसुवर्णवरेन्द्रनील-राजीवराजिततराडाबराऽतिधीरा । श्रेयःश्रियं सृजतु वो जिनकुञ्जराणां, राजी वराऽजिततराऽङ्ग धरातिधारा ॥ २ ॥
वि० जिनकुञ्जराणां राजी-जिनेन्द्रमाला, वो-युष्माकं, श्रेयःश्रियं-शिवलक्ष्मी, सृजतु-दिशतु । राजी किं. ? श्यामा-रात्रिः सुधाकर:-चन्द्रः सुवर्ण-स्वर्ण चरेन्द्रनील-कान्तमरकतं राजीवं-कमलं तद्वत् राजिततरं-अतिशोभितं यदङ्ग-तनुः तद्धारका । पुनः किं० ? अतिधियं-अतिशयिबुद्धिं रातीति सा तथा । पुनः किं ? बरा-सत्तमा । पुनः किं ?अजि ततरा-वैरिभिरजिता । अङ्ग इति सम्बोधने । पुनः किं० ? धरवद-गिरिवत् अतिधीरा-अतिधैर्यवती ॥२॥
या स्तूयते स्म जिनवाग गहनार्थसाथै, राज्याऽऽयता मघवतां समया तमोहाम् । दूरस्थितां स्मृतिपथं कुरु मुक्तिपुर्या, राज्याय तामघवतां समयातमोहाम् ॥ ३॥
NAGAURANAGAR
Jain Education Intel
For Private Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
चि०स्त
श्रीचतुर्वि अतिजिन स्तुतयः | ॥२८॥
BABUVAALAAG
वि०-तां जिनवाचं हे जन ! त्रं स्मृतिपथं कुरु-स्मर । कस्मै ? मुक्ति पुर्याः-सिद्धिनगर्या राज्यायराज्यार्थ । तां किं. ? दरस्थितां-विमकृष्ट । केषां ? अघवतां-पापिनां । पुनः किं ? समः-सवों यातो-नटो मोहोमौढ्यं यस्यास्तां । पुनः किं ? तमोहां-पापहन्त्रीं । ता (सा) का ! या जिनवायु मघवतां राज्या-सुरेन्द्र श्रेण्या स्तूयते स्म-स्तुतिगोचरीक्रियते स्म । या कि० ? आयता-विशाला । कैः ? गहन:-गम्भीरः अर्थसाथै:-अर्थसमहः । राज्या किं० ? समया-समस्तया ॥३॥
छायेव पूरुषमसेवत पार्श्वपाद-पद्मावतीहितरसाजवनोपमाना। सा मे रजांसि हरतादिव गन्धवाहः, पद्मावती हि तरसा जवनोऽपमाना ॥ १ ॥ २३ ॥
वि०-सा पद्मावती (देवता ) देवी मे रजांसि-पापानि हरतात-हरतु । हि-निश्चितं । तरसा-वेगेन । इव-यया । गन्धवाहः-पवनो, रजांसि-धूली, हरति । गन्धवाहः किं.? जवनो-वेगवान् । सा किं. ? अपगतो मानो-दो यस्याः सा । सा का? या पद्मावनी पार्श्वपादपो-पाचौद्रिकमले असेवत-भजति स्म । श्व-यथा। छाया-शरीरच्छाया पूरुषं सेवते । या किं.? अतीहित-अतिवाञ्छितं तदेव रसाजः-शाखी तत्र बनस्य-नीरस्य उपमान-उपमा यस्याः सा ॥ ४ ॥ २३ ॥
Raanirass
Lam.COM.S
For P
ate
Personel Use Only
ainelibrary.org
Page #65
--------------------------------------------------------------------------
________________
-
WOWAGAMANANASAMAND
श्रीवीरजिनस्तुतयः सिद्धार्थवंशभवनेऽस्तुत यं सुराली, हृद्या तमोहमऽकर ! ध्वजमाऽऽनतारे !। त्वां नौमि वीर ! विनयेन सुमेरुधीरं, हृद्यातमोहमकरध्वजमान ! तारे ॥ १॥
वि०-हे वीर!-वीरजिन ! वो अहं नौमि-स्तौमि । कैन ? विनयेन । त्वां किं० ? सुमेरुवत्-मेरुवत् धीर-धैर्यवन्तं । शाहदो-हृदयात् याता-नष्टा मोहो-मोहनीयकर्म मकरध्वजा-कामः मानः-स्मयो यस्य तत्सं० । ये त्वां सुराली देवश्रोणिः, अस्तुत
स्तौति स्म । मुराली किं. ? हृद्या-मनोज्ञा। यं किं. ? तमोई-पापहं । नास्ति करो-दण्डो यस्य तत्सं० । यं किं. ? ध्वज-पताकासमं । क्व ? सिद्धार्थेवंशभवने ज्ञातकुलगृहे । आनताः-प्रणता अरयो-पैरिणो यस्य तत्सं० । भवने किं०१ तारे-मनोज्ञे ॥१॥
यत्पादपद्ममभवत् पततां भवाब्धावालम्बनं शमधरी कृतकामचक्रा । त्वं जेनराजि ! सृज मज़ुशिवद्रुमाणां-बालं वनं शमऽधरीकृतकामचक्रा ॥ २ ॥
वि०-हे जैनराजि-जिनसंबन्धिश्रेणे ! सा त्वं शं-सुखं सज-दिश । शं कि० ? बालं-नवीनं । पुनः किं ? | बनं-विपिनं । केषां ? मजुशिवमाणां-कान्तकुशलवृक्षाणां । त्वं किं० ? अधरीकृतं-अपमानितं कामचक्र-कन्दर्पचमः यया
Jain Education in VIA
For Private Personal Use Only
elibrary.org
Page #66
--------------------------------------------------------------------------
________________
श्री चतुर्वि शतिजिन
स्तुतयः ।। २९ ।।
Jain Education
| पुनः किं० ? शमघरी-दधारिका । पुनः किं० ? कृतं विहितं कामच - अभीष्टवृन्दं यया सा । सा का ? यत्पादपद्मं आलम्बनं आधारोऽभवत् आसीत् । के ? भवाब्धौ संसारसागरे पततां पुंसाम् ॥ २ ॥ कादम्बिनीव शिखिनामनोदपास्ता -रामारमा मतिमतां तनुतामरीणाम् । जैनी नृणामियममर्त्यमणीव वाणी, रामा रमामतिमतां तनुतामरीणाम् ॥ ३ ॥
वि० - इयं जैनी वाणी- जिनवा, नृणां नराणां रमां लक्ष्मी, तनुतां कुरुतां । इव यथा | अमर्त्यमणी चिन्तामणी रमा तनोति । वाणी किं० ? रामादया । रमां किं० अतिमतां अतिमान्यां । पुनः किं० ? अरीणां अक्षीणां । इयं का ? या वाणी मतिमतां विदुषां अरीणां निपूणां तनुतां कृशतां अतनोत् करोति स्म । इव यथा । कादम्बिनी- मेघमाला । शिखिनां अग्नीनां तनोति । पुनः किं० ? अपास्ता ध्वस्ता अरामा अशुभ अरमा अलक्ष्मीः यया सा || ३ ||
सम्यग्दृशां सुखकरी मदमत्तनील- कण्ठीरवासे ततनोदित साक्षमाला ।
देव्यव ! शिवमिपं दिश पण्डितानां कण्ठीरवासिततनोऽदितता क्षमाला ॥ ४ ॥ इति पण्डितश्री आनन्द विजयगणिशि० पं० मेरुविजयगणिविरचिताः श्रीचतुर्विंशतिजिनानन्द नामस्तुतयः सम्पूर्णाः ॥
Aaica
चि०स्तु०
।।। २९ ।।
inelibrary.org
Page #67
--------------------------------------------------------------------------
________________
Jain Education!
वि०—हे अम्बिकादेवि ! इयं त्वं पण्डितानां विज्ञानां शिवं कुशलं दिश-सृज | कणीरवे-सिंह आसिता-स्थिता तनुः-मूर्तिः यस्याः तत्सं० । त्वं कि० ? आदेता-अखण्डिता सारमा यस्याः सा । पुनः किं० ? क्षमां लातीति गृह्णातीति क्षमाला । इयं का ? या स्वं सम्यग्रहशां सम्यग्दृष्टीनां सुखकरी- शर्मकारिका, असि वर्त्तसे । त्वं किं० ? मदेन मत्ता उत्कटा या नीलकण्ठी-मयूरी तद्वद्रवः शब्दो यस्याः सा । पुनः किं० १ ततं विशालं नोदितं नुन्नं साक्षमं सक्रोध आलं- अनर्थो यया सा ।। ४ ।। २४ ।।
इति श्रीतपागच्छाधिपतिश्रीविजय सेन सूरीश्वरराज्ये सकलपण्डितोत्तमपण्डितश्रीआनन्द विजयगणिचरणकमलचञ्चरीकायमाणेन पण्डितमेरुविजयगणिना विरचितास्वोपज्ञचतुर्विंशति जिनानन्दनामस्तुत्यवचूरिका सम्पूर्णा ॥
प्रत्यक्षरं गणनया, ग्रन्थमानाय सूत्रकम् । अनुष्टुभां समाख्यातं षोडशोत्तरषट्शतम् ॥ १ ॥
Mob
इति श्रेष्ठ देवचन्द्रलालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः २३.
inelibrary.org
Page #68
--------------------------------------------------------------------------
________________ BABABAMANAGAR Anil SNOOPENLOADDROR OTPRGame NegreesorpadegaogORDase Dheere GreensorgDkassCpDreaseDate अस्याःपुनर्मुद्रणायाः सर्वेधिकारा एतद्भाण्डागारकार्यवाहकाणामायताः स्थापिताः Previa cle words endieafle of circle ofa elaiacle riseg. इति मुनिवर्यश्रीमेरुविजयोपज्ञाः स्वोपज्ञविवरणयुताः ॐ चतुर्विशतिजिनस्तुतयः। AMERAMERIChepace बाला इति श्रेष्ठि देवचन्द्रलालभाई-जैनपुस्तकोद्धारे-प्रन्थाङ्क: 23. COOPoscoCGSOOT ANAGAMANANABOUANSWATRISAVARAN Jain Education For Privat p anuse only