Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥१४५७॥
है। तस्य भावोऽकिञ्चनता ५ । तपः पूर्वोक्तम् ६ । क्षान्तिः क्षमा ७ । मार्दवं सौकुमार्यम् ८ । ऋजुताऽवक्रत्वम् ९ । मुक्तिोभाभाव १० श्चेति दशधा धर्मः ॥ ९३ ॥
धर्मप्रभावतः कल्पद्रुमाद्या ददतीप्सितम् ।
गोचरेऽपि न ते यत् स्युरधर्माधिष्ठितात्मनाम् ।। ९४ ॥ धर्म | आदिशब्दाच्चिन्तामण्यादयः । शेषं स्पष्टम् ॥ ९४ ॥
अपारे व्यसनाम्भोधौ पतन्तं पाति देहिनम् ।
सदा सविधवच॑कबन्धुर्धर्मोऽतिवत्सलः ॥ ९५ ॥ अपा० । व्यसनं दुःखम् । स्पष्टः ।। ९५ ॥
आप्लावयति नाम्भोधिराश्वासयति चाम्बुदः।
यन्महीं तत् प्रभावोऽयं ध्रुवं धर्मस्य केवलः ॥ ९६ ॥ आ० । स्पष्टः ॥ ९६ ॥ 1"धर्मो व्यसनसम्पाते पाति विश्व चराचरम् । सुखामृतपयःपूरैः प्रीणयत्यखिलं जगत् (त्यखिलं तथा P)॥२०६॥ धर्मो गुरुश्च मित्रं च धर्मः स्वामी च बान्धवः। अनाथवत्सलः सोऽयं स त्राता (संत्राता VCYR) कारणं विना ॥२०७॥" इति ज्ञानार्णवे॥
CHEREMEHREEEEERRRRRRRRRRRRRRRESSURE
Jain Education Inte
For Private & Personal use only
ww.jainelibrary.org

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632