Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 584
________________ ॥१४८७॥ अपात्रप्राणिनो हत्या पात्रं पुष्णन्ति ये पुनः । अनेकमेकघातेन ते प्रीणन्ति भुजङ्गमम् ॥ २२॥" -योगशास्त्रस्वोपज्ञवृत्ती तुला-"हलैंविदार्यमाणायां गर्भिण्यामिव योषिति । नियन्ते प्राणिनो यस्यां सा भूः किं दद(य)ते फलम् ॥ ४६॥ सर्वत्र भ्रमता येन कृतान्तेनेव देहिनः । विपाद्यन्ते न तल्लोहं दत्तं कस्यापि शान्तये ॥४७॥ यदर्थ हिंस्यते पात्रं यत् सदा भयकारणम् । संयमा येन हीयन्ते दुप्कालेनेव मानवाः ।। ४८ ॥ राग-द्वेष-मद-क्रोध-लोभ-मोह-मनोभवाः । जन्यन्ते तापका येन काप्ठेनेव हुताशनाः ।। ४९ ।। तद् येनाष्टापदं यस्य दीयते हितकाम्यया । स तस्याष्टापदं मन्ये दत्ते जीवितशान्तये ॥ ५० ॥ संसजन्त्यङ्गिनो येषु भूरिशस्त्रसकायिकाः । फलं विश्राणने तेषां तिलानां कल्मषं परम् ॥ ५१ ।। प्रारम्भा यत्र जायन्ते चित्राः संसारहेतवः । तत् सद्म ददतो घोरं केवलं कलिलं फलम् ।। ५२ ।। पीडा संपद्यते यस्या बियोगे गोनिकायतः । यया जीवा निहन्यन्ते पुच्छश्रृंगखुरादिमिः ॥ ५३ ॥ यस्यां च दुह्यमानायां तर्णकः पीब्यतेतराम् । तां गां वितरता श्रेयो लभ्यते न मनागपि ॥ ५४ ।। या सर्वतीर्थदेवानां निवासीभूतविग्रहा। दीयते गृह्यते सा गौः कथं दुर्गतिगामिभिः ॥ ५५ ॥ तिलधेनुं घृतधेनुं काञ्चनधेनुं च रुक्मधेनुं च । परिकल्प्य भक्षयन्तश्चाण्डालेभ्यस्तरां पापाः ।। ५६ ॥ या धर्मवनकुठारी पातकवसतिस्तपो-दयाचौरी । वैरा-ऽऽयासा-ऽसूया-विशाद-शोक-श्रम-क्षोणी ॥ ५७ ॥ यस्यां सक्ता जीवा दुःखतमान्नोत्तरन्ति भवजलधेः । कः कन्यायां तस्यां दत्तायां विद्यते धर्मः ॥ ५८ ॥ सर्वारम्भकर ये विवाहं कारयन्ति धर्माय । ते तरुखण्डविवृद्धय क्षिपन्ति वहिं ज्वलज्ज्वालम् ॥ ५९॥ ॥ १४८७॥ Jain Education in For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632