Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
HEHEHEHREMEMBERSHISHEHREMEHBHHHHHIEVEMEHRIGHEHENSE
यदि पुनरसौ सकल जगच्चमत्कारिकार्मुकास्पदनिवेशितमण्डलीकृतसरसेक्षुकाण्डस्वरसहितकुसुमसायकविधिलक्ष्यीकृतदुर्लक्षमोक्षलक्ष्मीसमागमोत्कण्ठितकठोरतरमुनिमनाः स्फुरन्मकरकेतुकमनीयः सकलललनावृन्दवन्दितसौन्दर्यरतिकेलिकलापदुर्ललितचेताश्चतुरचेष्टितभ्रूभङ्गमात्रवशीकृतजगत्त्रयस्त्रैणसाधनो दुरधिगमागाधगहनतररागसागरान्तर्दोलितसुरासुरनरभुजगयक्षसिद्धगन्धर्वविद्याधरादिवर्गस्त्रीपुरुषभेदभिन्नसमस्तसत्त्वपरस्परमनःसंघटनसूत्रधारः विविधवनराजिपरिमलपरिमिलितमधुकरनिकरविकसितसितकुसुमस्तवकतरलितकटाक्षप्रकटसौभाग्येन सहकारलताकिसलयकरोन्मुक्तमञ्जरीपरागपिष्टातकपिशुनितप्रवेशोत्सवेन मदमुखरमधुकर कुटुम्बिनीकोमलालापसंवलितमांसलितकोकिलकुलक्कण कारसंगीतकप्रियेण मलयगिरिमेखलावनकृतनिलयचन्दनलतालास्योपदेशकुशलैः सुरतभरप्रखिन्नपन्नगनितम्बिनीजनवदनकवलिताशेषैरपि विरहिणीनिःश्वासमांसलीकृतकायैः केरलीकुरलान्दोलनदर्तरुकम्पितकुन्तलकामिनीकुन्तलैः परिगतसुरतखेदोन्मिषितलाटीललाटम्वेदाम्बुकणिकापानदोहदवद्भिरासादितानेकनिझरशिशिरशीकरैर्बकुलामोदसंदर्भनिभरैः परिलुण्टितपाटलासौरभैः परिमिलितनवमालिकामोदैन्दसंचरणशालैराकुलीकृतसकलभुवनजनमनोभिर्मलयमारुतैः समुल्लासितसौभाग्येन वसन्तसुहृदादूरमारोपितप्रतापः प्रारब्धोत्तमतपस्तप्तश्रान्तमुनिजनप्रार्थितप्रवेशोत्सवेन स्वर्गापवर्गद्वारविघटनवज्रार्गल: सकल जगद्विजयवैजयन्तीकृतचतुरकामिनीभ्रविभ्रमः क्षोभणादिमुद्राविशेषशालीसकलजगदशीकरणसमर्थः इति चिन्त्यते तदायमात्मैव कामोक्तिविषयतामनुभवति ॥ इति कामतत्त्वम् ॥ ७ ॥
KeranaamereverERMERENERRHEHCHEHEHCHRISHCHERESH
तदेवं यदिह जगति शरीरविशेषसमवेत किमपि सामर्थ्यमुपलभामहे तत्सकलमात्मन एवेति निश्चिन्मः । आत्मप्रवृत्तिपरंपरोपपादितत्वाद् विग्रहग्रहणस्येति ।। ८ ॥
Jain Education inte
For Private & Personal Use Only
ainelibrary.org

Page Navigation
1 ... 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632