Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 616
________________ TECHECECRECEEEEEEEEEECHEHEHORESHES तत्तो अणिदियं खलु काऊण जहोचियं अणुट्ठाणं । भुत्तण जहाविहिणा पञ्चक्खाणं च काऊण ॥ ३५३ ॥ सेविज्ज तओ साहू करिज्ज पूयं च वीयरागाणं । चिइवंदण सगिहागम पइरिकम्मि य तुयट्टिज्जा ॥ ३५४ ॥ उस्सम्गबंभयारी परिमाणकडो उ नियमओ चेव । सरिऊण वीयरागे सुत्तविबुद्धो विचिंतेजा ॥ ३५५ ॥ भूएसु जंगमत्तं तेसु वि पंचेंदियत्तमुक्कोसं । तेसु वि अ माणुसत्तं मणुयत्ते आरिओ देसो ॥ ३५६ ॥ देसे कुलं पहाणं कुले पहाणे य जाइ उक्कोसा । तीइ वि रूवसमिद्धी रूवे य बलं पहाणयरं ॥ ३५७ ॥ होइ बले विय जीयं जीए वि पहाणयं तु विन्नाणं । विन्नाणे सम्मत्तं सम्मत्ते सीलसंपत्ती ॥ ३५८ ॥ सीले खाइयभावो खाइयभावे य केवलं नाणं । केवलिए पडिपुन्ने पत्ते परमक्खरे मुक्खो ॥ ३५९ ॥ न य संसारम्मि सुहं जाइ-जरा-मरणदुक्खगहियस्स । जीवस्स अस्थि जम्हा तम्हा मुक्खो उबादेओ ॥ ३६० ॥ जच्चाइदोसहिओ अव्वाबाहसुहसंगओ इत्थ । तस्साहणसामग्गी पत्ता य मए बहू इन्हि ।। ३६१ ।। ता इत्थ जं न पत्तं तयत्थमेवुज्जमं करेमि त्ति । विबुहजणनिदिएणं किं संसाराणुबंधेणं ॥ ३६२ ॥" इति उमास्वातिविरचितायां श्रावकज्ञप्तो॥ योगशास्त्रवृत्त्यन्तर्गतानां प्रायः बहूनां श्लोकानां त्रिषष्टिशलाकापुरुषचरितान्तर्गतेः श्लोकैः सह तुलना तत्र तत्र टिप्पनेषु सूचिता । या तु चतुर्थप्रकाशस्य वृत्तौ विद्यमानानां श्लोकानां तुलना अधुना दृष्टिपथमायाता साऽत्र सूच्यते--- योगशास्त्रवृत्तौ- पृ. ७९० पं. १०- पृ. ७९१ । तुलना-त्रिषष्टि. ४।६।२४०-२५३ ॥ पृ. ७९३ पं. ६ - पृ. ७९४ पं. ८ । तुलना-त्रिषष्टि. ४।५।२५७-२७२ ॥ NHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHOTEK Jain Education Inter For Private & Personal Use Only tjainelibrary.org

Loading...

Page Navigation
1 ... 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632