Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 621
________________ ॥१५२४॥ योगशास्त्र N SHEHEHENBTCH स्वोपश वृत्ती सप्तम परिशिष्टम् ॥ १५२४॥ CHHEISHEHDVISHESHBHISHEHERRIEREHE उत्तानो चरणौ कृत्वा संस्थाप्य जानुनोपरि । आसनोपरि संस्थाप्य उत्तानं करयुग्मकम् ॥ ४३ ॥ पूरकैर्वायुमाकृष्य नासाग्रमवलोकयेत् । योगासनं भवेदेतत् योगिनां योगसाधने ॥ ४४ ॥" इति घेरण्डसंहितायामासनस्वरूपवर्णनम् । शिवसंहितायामासनस्वरूपवर्णनम्-- " चतुरशीत्यासनानि सन्ति नानाविधानि च । तेभ्यश्चतुष्कमादाय मयोक्तानि चीम्यहम् ॥ सिद्धासनं ततः पद्मासनं चोग्रं च स्वस्तिकम् ॥१०॥ योनि संपीड्य यत्नेन पादमूलेन साधकः । मेदोपरि पादमूलं विन्यसेत् योगवित् सदा ॥ १०१ ॥ ऊर्ध्व निरीक्ष्य भ्रमध्यं निश्चल: संयतेन्द्रियः । विशेषोऽबक्रकायश्च रहस्युद्वेगवर्जितः ॥ एतत्सिद्धासनं ज्ञेयं सिद्धानां सिद्धिदायकम् ॥ १०२ ॥ येनाभ्यासवशात् शीघ्रं योगनिष्पत्तिमाप्नुयात् । सिद्धासनं सदासेव्यं पवनाभ्यासिना परम् ॥ १०३ ॥ येन संसारमुत्सृज्य लभते परमां गतिम् । नातः परतरं गुह्यमासनं विद्यते भुवि ॥ येनानुध्यानमात्रेण योगी पापाद्विमुच्यते ॥ १०४ ॥ उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः । ऊरुमध्ये तथौत्तानौ पाणी कृत्वा तु तादृशौ ॥ १०५ ॥ नासाग्रे विन्यसेद् दृष्टिं दन्तमूलं च जिह्वया । उत्तोल्य चिबुकं वक्ष उत्थाप्य पवनं शनैः ॥ १०६ ॥ HEREHEHERETCHEHECHEHEHCHIERRENCHEHRSHISHEHREEK Jain Education 2 For Private & Personal Use Only Jww.jainelibrary.org.

Loading...

Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632