Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
।। १५३३ ॥
Jain Education Innal
१४९२
१४९३
पृ०
१४७६
१४७६
१४८२
१४८३
१४९१
१०
२
दिशिस्वान्तमो हू ँ हूँ नमो ह्रीँ हूः पदोत्तमम् । तत्र स्वाहान्तमो ही हूँ कर्णिकायां
विनिक्षिपेत् ॥ ४३ ॥
'ॐ हृ णमो अरहंताणं नमः' इति मूलमन्त्रः
ॐ णमो अरहंताणं हाँ स्वाहा, अङ्गुष्ठे । ॐ णमो सिद्धाणं
स्वाहा, तर्जन्याम् । ॐ णमो
आयरियाणं हूँ स्वाहा, मध्यमायाम् । ॐ णमो उवज्झायाणं ह। स्वाहा, अनामिकायाम् । ॐ णमो लोए सव्व साहूणं हूः स्वाहा, कनिष्ठिकायाम् ।
पं०
मुद्रितपाठः
६
११
८
६
र्भिन्नो
सर्वे सम्मूर्च्छना मताः
विफलदायी
दृश्यते जातु बैरको
पाठभेदः
भिन्ना
सम्मूर्च्छनभवा मताः विपुलसुखदायी जायते जातु
वैरागिको
For Final Use Only
Madeeedaceededa
६१३६
॥ १५३३ ॥
www.jainelibrary.org

Page Navigation
1 ... 628 629 630 631 632