Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 630
________________ ।। १५३३ ॥ Jain Education Innal १४९२ १४९३ पृ० १४७६ १४७६ १४८२ १४८३ १४९१ १० २ दिशिस्वान्तमो हू ँ हूँ नमो ह्रीँ हूः पदोत्तमम् । तत्र स्वाहान्तमो ही हूँ कर्णिकायां विनिक्षिपेत् ॥ ४३ ॥ 'ॐ हृ णमो अरहंताणं नमः' इति मूलमन्त्रः ॐ णमो अरहंताणं हाँ स्वाहा, अङ्गुष्ठे । ॐ णमो सिद्धाणं स्वाहा, तर्जन्याम् । ॐ णमो आयरियाणं हूँ स्वाहा, मध्यमायाम् । ॐ णमो उवज्झायाणं ह। स्वाहा, अनामिकायाम् । ॐ णमो लोए सव्व साहूणं हूः स्वाहा, कनिष्ठिकायाम् । पं० मुद्रितपाठः ६ ११ ८ ६ र्भिन्नो सर्वे सम्मूर्च्छना मताः विफलदायी दृश्यते जातु बैरको पाठभेदः भिन्ना सम्मूर्च्छनभवा मताः विपुलसुखदायी जायते जातु वैरागिको For Final Use Only Madeeedaceededa ६१३६ ॥ १५३३ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 628 629 630 631 632