Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥ १५३२ ॥
Jain Education
पृ० पं० अशुद्धम्
पृ०
पं०
१४९२
१ ददाती
१४९३
४
१४९२ ३
ही
१४९२ ४
जोगेत्यादि
जोग्गेत्यादि
१४९३ ७ पा (प) दानु १४९३ ८
१४९२ ६ परिजापेन परि जापेन जाति
जाती
१४९४ ४ हृतकल्मषः हृतकल्मषः १५१६ १२ मुणेयचं मुणेयवं
१४९३ १
दे (हे :) योपा हेयोपा
१५२३ २ खेमयूर मयूर
जैन संस्कृति संरक्षकसंघेन सोलापुरनगरस्थेन जीवराजजैन ग्रन्थमालायां वीरनिर्वाणसंवत् २५०२ तमे वर्षे [ इसवीये १९७६ तमे वर्षे ] प्रकाशिते दिगम्बराचार्येण अमितगतिना विरचिते श्रावकाचारे ये शुद्धपाठाः पाठभेदा वा सन्ति तेऽत्रोपन्यस्यन्ते-
tional
पृ०
१४८०
पं०
१४-१५
शुद्धम्
ददाति
अशुद्धम् शुद्धम्
निवि (वे)श्य निवेश्य
For Private & Personal Use Only
पदानु
चो
शुद्धः पाठः
प्रमाणेनाप्रमाणेन सर्वशून्यत्वसाधने । विकल्पद्वयमायाति कोकयुम्ममिवाम्भसि ॥ ८६ ॥ साधनेऽस्य प्रमाणेन सर्वशून्यव्यतिक्रमः । अङ्गीकृतेः प्रमाणस्य तन्निषेधविधायिनः ॥ ८७ ॥ प्रमाणव्यतिरेकेण सर्वशून्यत्वसाधने । सर्वस्य चिन्तितं सिध्येत्तत्त्वं केन निषिध्यते ॥ ८८ ॥ सर्वत्र सर्वदा तत्त्वे क्षणिके स्वीकृते सति । फलेन सह सम्बन्धो धार्मिकस्य कुतस्तनः ॥ ८९ ॥
addaadaaaaaaar
॥ १५३२ ॥
www.jainelibrary.org

Page Navigation
1 ... 627 628 629 630 631 632