Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 614
________________ ।। १५१७ ॥ deeeeee588888 Jain Education Inte अ सि आ उ सा सुत्रण्णा झायव्वा णंतसत्तिसंपण्णा । चउपत्तकमलमज्झे पढमाइकमेण णिविसिऊणं ॥ ४६६ ॥ ते चिय वण्णा अदलपंचकमलाण मज्झदेसेसु । णिसिऊण सेसपरमेट्ठिअक्खरा चउसु पत्ते || ४६७ ॥ रयणत्तय-तव-पडिमावण्णा णिविसिऊण सेसपत्तेसु । सिर-वयण कंठ हियए णाहिपएसम्मि झायव्वा || ४६८ ॥ अहवा णिलाडदेसे पढमं बीयं विसुद्धदेसम्मि । दाहिणदिसाइ णिविसिऊण सेसकमलाणि झाएजो ॥ ४६९ ॥ अट्ठदलकमलमज्झे झाएज्ज णहं दुरेहबिंदुजुयं । सिरिपंचणमोक्कारेहिं बलइयं पत्तरेहासु || ४७० || णिसिऊण णमो अरहंताणं पत्ताइमट्टबग्गेहिं । भणिऊण वेढिऊण य मायाबीएण तं तिगुणं ॥ ४७९ ॥ आयासफलिह संणिहतणुप्पहासलिलणिहिब्बुर्डतं । णर - सुरतिरीडमणिकिरणसमूह रंजियपथंबुरुहो || ४७२ ॥ बरअट्टपाडिहेरेहिं परिउड्डो समवसरणमज्झगओ । परमप्पाणंतचउट्टयण्णिओ पवणमग्गडो ॥ ४७३ ॥ एरिसओ चिय परिवारवज्जिओ खीरजलहिज्झे वा । वरखीरवण्णकंदुत्थकण्णियामज्झदेसको || ४७४ ॥ खीरुवहिसलिलधाराहिसेयधवलीकयंगसव्वंगो । जं झाइज्जर एवं रूवत्थं जाण तं झाणं ॥ ४७५ ।। वण्णरसगंधफासेहिं वज्जिओ णाणदंसणसरूओ । जं झाइज्जइ एवं तं झाणं रूवरहियं ति ॥ ४७६ ॥ स्कन्दपुराणे गुरुगीतायां पिण्डस्थादिध्यानस्त्ररूपम्— "" " गुरुध्यानात् तथा स्वान्ते स्वयं ब्रह्ममयो भवेत् । पिण्डे पदे तथा रूपे मुक्तौऽसौ नात्र संशयः ॥ १४९ ॥ पार्वत्युवाच पिण्डं किं तु महादेव ! पदं किं समुदाहृतम् । रूपातीतं च रूपं किं एतदाख्याहि शंकर ॥ १५० ॥ For Private & Personal Use Only Beeeeeeee zeeeeeeeeedecea 10 ।। १५१७ ।। w.jainelibrary.org

Loading...

Page Navigation
1 ... 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632