Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 611
________________ ॥१५१४॥ योगशास्त्रस्वोपज्ञ वृत्ती तदुपरि पुनरानाभिविपुलतरसुधासमुद्रसंनिभसमुल्लसन्निजशरीरप्रभापटलव्याप्तसकलगगनान्तरालवैश्याशीविषधरावनद्धवारुणबीजाक्षरमण्डनपुण्डरीकलक्ष्मोपलक्षितपारावारमयखण्डेन्दुमण्डलाकारवरुणपुरप्रतिष्ठितविपुलतरप्रचण्डमुद्राग्रहेतिविकीर्णशिशिरतरपयःकणाक्रान्तिकर्बुरितसकलककुप्चक्रकरिमकरारूढप्रशस्तपाशपाणिवरुणामृतमुद्राबन्धविधुरितनिःशेषविषानलसंतान भगवद्वरुणनिगूढोत्संगदेशः ॥ इति अप्तत्त्वम् ॥ ३ ॥ विस्फुरितनिजवपुर्बहलज्वालावलीपरिकलितसकलदिग्वलयद्विजदन्दशूकरक्षिताशुशुक्षणिवर्णविस्फुरितविस्तीर्णस्वस्तिकोपपन्नत्रिकोणतेजोमयपुरमध्यबद्धवसतिबस्ताधिरूढज्वलदलातहस्तानलमुद्रोद्दीपितसकललोकवह्निविरचितोरःप्रदेशः ॥ इति वह्नितत्त्वम् ॥ ४ ॥ सप्तम परिशिष्टम् ॥१५१४॥ अविरतपरिस्फुरत्स्फूत्कारमारुतान्दोलितसकलभुवनाभोगपरिभूतषट्चरणचक्रवालकालिमानिजतनुसमुच्छलद्बहुलकान्तिपटलपिहितनिखिलनभस्तलशूदकाद्रवेयवलयितमरुन्मुद्रोपपन्नबिन्दुसंदोहसुन्दरमहामारुतवलयत्रितयात्मकसकलभुवनाभोगवायुपरिमण्डलनभस्वत्पुरान्तर्गतबभ्रुवाहनकुरङ्गवेगविहरणदुर्ललितः करतलकलितचलबिटपकोटिकिसलयशालशालिमरुन्मुद्रोच्छलितसकलभुवनः पवनमयवदनारविन्दः ॥ इति वायुतत्त्वम् ॥५॥ गगनगोचरामूर्तजय विजयभुजङ्गभूषणोऽनन्ताकृतिपरमविभनभस्तलनिलीनसमस्ततत्त्वात्मकसमस्तज्वररोगविषधरोड्डुमरडाकिनीग्रहयक्षकिंनरनरेन्द्रारिमारिपरयन्त्रतन्त्रमुद्रामण्डलज्वलनहरिशरभशार्दूलद्विपदुष्टदेत्यप्रभृतिसमस्तोपसर्गनिर्मूलनकारिसामर्थ्यः परिकलितसमस्तगारुडमुद्राकारिडम्बरसमस्ततत्त्वात्मकः सन्नात्मैव गारुडगीर्गोचरत्वमवगाहते ॥ इति वियत्तत्त्वम् ॥ ६ ।। For Private & Personal use only Jain Education in inal |S Tww.jainelibrary.org

Loading...

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632