Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
।। १५१३ ।।
Jain Education Int
ध्यानादेव गुणग्राममस्याशेषं स्फुटीभवेत् । क्षीयते च तथानादिकमैघध्वान्तसंततिः ॥ १०५८ ॥ 'शिवोऽयं वैनतेयश्च स्मरश्रात्मैव कीर्तितः । अणिमादिगुणानरत्नवार्धिर्बुधैर्मतः ॥ १०५९ ॥
उक्तं च-
'आत्यन्तिकस्वभावोत्थानन्तज्ञानसुखः पुमान् । परमात्मा विधु: कन्तुरहो माहात्म्यमात्मनः ॥ १०६० ॥ ' [ अमुमेवार्थं संप्रति गद्यैर्विशदयामः । तद्यथा---
यथान्तर्बहिर्भूतनिजनिदान संदोह संपाद्यमान द्रव्यादिकचतुष्कसकलसामग्री स्वभावप्रभावात् स्फुरितरत्नत्रयातिशयसमुल्लसितस्वशक्तिनिराकृतसकलतदावरणप्रादुर्भूतशुक्लध्यानानलबहलज्वाला कलापक वलितगह नतरानादिसकलजीवप्रदेश घनघटित संसारकारणज्ञानावरणादिद्रव्यभावबन्धनविशेषस्ततो युगपत्प्रादुर्भूतानन्तचतुष्टयो घनपटलविगमे सवितु: प्रतापप्रकाशाभिव्यक्तिवत् स खल्वयमात्मैव परमात्मव्यपदेशभाग्भवति ॥ [ इति ] शिवतत्त्वम् ॥ १ ॥
] इति ।
अविरलमरीचिमञ्जरीपुञ्जपिञ्जरितभा स्वरतर शिरोमणिमण्डलीसहस्रमण्डित विकटतरस्फूत्कारमारुतपरंपरोत्पातप्रेङ्खोलितकुलाचलसंमिलित शिखिशिखा संतापद्रवत्काञ्चनकान्तिकपिशनिजकाय कान्तिच्छटापटलज टिलितदिग्वलयक्षत्रियभुजङ्गपुङ्गवद्वितय परिक्षिप्त क्षितिबीजविशिष्टप्रकटपविपंजर पिनद्धसवनगिरि चतुरस्रमेदिनीमण्डलावलम्बनगजपतिपृष्ठप्रतिष्ठित परिकलितकुलिशकरशची प्रमुखविलासिनीशृङ्गार दर्शनोल्लसितलोचन सहस्रश्रीत्रिदशपतिमुद्रालंकृत समस्त भुवनावलम्बिशुनासीर परिकलितजानुद्वयः । इति पृथ्वीतत्त्वम् ॥ २ ॥ २ अस्य सर्वस्य व्याख्या ज्ञानार्णवे द्रष्टव्या ॥
१ अस्य तुलना तत्त्वानुशासनस्य [ २०१-२०९ ] लोकैः सह कर्तव्या ।।
For Private & Personal Use Only
5
10
।। १५१३ ।।
www.jainelibrary.org

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632