Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 605
________________ ॥१५०८॥ कीयोगशास्त्र स्वोपनवृत्ती सप्तमं परिशिष्टम् ॥१५०८॥ MKHEHEHCHCHCHCHEHREHSHEHEHRTCHEHCHEIGHEHEHEHEHERHOICE तत्राऽपि तत्त्वतः पञ्च ध्यातव्याः परमोष्ठनः । चत्वारः सकलास्तेषु सिद्धः स्वामीति निष्कलः ॥ ११९ ॥ अनन्तदर्शनज्ञानसम्यक्त्वादिगुणात्मकम् । स्वोपात्तानन्तरव्यक्तशरीराकारधारिणम् ॥ १२० ॥ साकारञ्च निराकारममूर्तमजरामजरम् । जिनबिम्बमिव स्वच्छस्फटिकप्रतिबिम्बितम् ॥ १२१ ॥ लोकाग्रशिखरारूढमुदूढसुखसम्पदम् । सिद्धात्मानं निराबाधं ध्यायेन्निधूतकल्मषम् ॥ १२२ ।। तथाधमाप्तमाप्तानां देवानामधिदैवतम् । प्रक्षीणघातिकर्माणं प्राप्तानन्तचतुष्टयम् ॥ १२३ ॥ दूरमुत्सृज्य भूभागं नभस्तलमधिष्ठितम् । परमौदारिकस्वांगप्रभाभर्त्सितभास्करम् ।। १२४ ॥ चतुस्त्रिंशन्महाश्चर्यैः प्रातिहार्यैश्च भूषितम् । मुनि-तिर्यङ्-नर-स्वर्गिसभाभिः सन्निषेवितम् ॥ १२५ ।। जन्माभिषेकप्रमुखप्राप्तपूजातिशा यिनम् । केवलज्ञाननिर्णीतविश्वतत्त्वोपदेशिनम् ॥ १२६ ॥ प्रभास्वल्लक्षणाकीर्णसम्पूर्णोदग्रविग्रहम् । आकाशस्फटिकान्तःस्थज्वलज्ज्वालानलोज्ज्वलम् ॥ १२७ ॥ तेजसामुत्तमं तेजो ज्योतिषां ज्योतिरुत्तमम् । परमात्मानमहन्तं ध्यायेनिःश्रेयसाप्तये ॥ १२८ ॥ वीतरागोऽप्ययं देवो ध्यायमानो मुमुक्षुभिः । स्वर्गापवर्गफलदः शक्तिस्तस्य हि तादृशी ॥ १२९ ॥ सम्यग्ज्ञानादिसम्पन्नाः प्राप्तसप्तमहर्द्धयः । तथोक्तलक्षणा ध्येयाः सूर्युपाध्यायसाधवः ॥ १३० ।। एवं नामादिभेदेन ध्येयमुक्तं चतुर्विधम् । अथवा द्रव्यभावाभ्यां द्विधैव तदवस्थितम् ।। १३१ ॥ द्रव्यध्येयं बहिर्वस्तु चेतनाचेतनात्मकम् । भावध्येयं पुनर्ययसन्निभध्यानपर्ययः ।। १३२ ॥ ध्याने हि बिभ्रति स्थैर्य ध्येयरूपं परिस्फुटम् । आलेखितमिवाभाति ध्येयस्याऽसन्निधावपि ।। १३३ ॥ For Private & Personal use only HEHRTCHCHEHCHETEHEHCHCHCHEHEHCHCHCHEHEHERECEMBER Jain Education Inte alw.jainelibrary.org -

Loading...

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632