Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 603
________________ ॥ १५०६॥ योगशास्त्रस्वोपक्षवृत्ती सप्तमं परिशिष्टम् BEHCHCHEHRISHCHCHEHICHCHETEHENCHCHETEHENRICHEHRTCHETE यत् पुनर्वज्रकायस्य ध्यानमित्यागमे वचः । श्रेण्योर्ध्यानं प्रतीत्योक्तं तन्नाधस्तान्निषेधकम् ॥ ८४ ॥ ध्यातारश्चेन्न सन्त्यद्य श्रुतसागरपारगाः । तत् किमल्पश्रुतैरन्यैर्न ध्यातव्यं स्वशक्तितः ॥ ८५॥ चरितारो न चेत् सन्ति यथाख्यातस्य सम्प्रति । तत् किमन्ये यथाशक्ति माऽऽचरन्तु तपस्विनः ॥ ८६ ॥ सम्यग् गुरूपदेशेन समभ्यस्यन्ननारतम् । धारणासौष्ठवाद ध्यानप्रत्ययानपि पश्यति ॥ ८७ ॥ यथाभ्यासेन शास्त्राणि स्थिराणि स्युमेहान्त्यपि । तथा ध्यानमपि स्थैर्य लभतेऽभ्यासवर्तिनाम् ।। ८८ ॥ यथोक्तलक्षणो ध्याता ध्यातुमुत्सहते यदा। तदैव परिकर्मादौ कृत्वा ध्यायतु धीरधीः ॥ ८९ ॥ शून्यागारे गुहायां वा दिवा वा यदि वा निशि । स्त्री-पशु-क्लीबजीवानां क्षुद्राणामप्यगोचरे ॥ ९ ॥ अन्यत्र वा कचिद् देशे प्रशस्ते प्रासुके समे। चेतनाचेतनाशेषध्यानविघ्नविवर्जिते ।। ९१ ।। भूतले वा शिलापट्टे सुखासीनः स्थितोऽथवा । सममृज्वायतं गात्रं निष्कम्पावयवं दधत् ॥ ९२ ॥ नासाग्रन्यस्तनिष्पन्दलोचनो मन्दमुच्छ्वसन् । द्वात्रिंशद्दोषनिर्मुक्तकायोत्सर्गव्यवस्थितः ॥ ९३ ॥ प्रत्याहृत्याक्षलुण्टाकांस्तदर्थेभ्यः प्रयत्नतः । चिन्तां चाकृप्य सर्वेभ्यो निरुध्य ध्येयवस्तुनि ॥ ९४ ॥ निरस्ततन्द्रो निर्भीतिनिरालस्यो निरन्तरम् । स्वरूपं पररूपं वा ध्यायेदन्तर्विशुद्धये ।। ९५ ॥ निश्चयाद् व्यवहाराच्च ध्यानं द्विविधमागमे । स्वरूपालम्बनं पूर्व परालम्बनमुत्तरम् ।। ९६ ॥ अभिन्नमाद्यमन्यत् तु भिन्नं तत्तावदुच्यते । भिन्ने हि विहिताभ्यासोऽभिन्नं ध्यायत्यनाकुलः ॥ ९७ ॥ आज्ञापायो विपाकं च संस्थानं भुवनस्य च । यथागममविक्षिप्तचेतसा चिन्तयेन्मुनिः ।। ९८ ।। HEHEHEHETECHEHREENSHOTECTETTEHEHEHERCHEHEHECHE Jain Education For Private & Personal Use Only Flwww.jainelibrary.org

Loading...

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632