Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
।। १५०५ ।।
Jain Education
aaledees
एकं प्रधान मित्याहुरग्रमालम्बनं मुखम् । चिन्तां स्मृतिं निरोधं तु तस्यास्तत्रैव वर्तनम् ॥ ५७ ॥ प्रत्याहृत्य यदा चिन्तां नानालम्बनवर्तिनीम् । एकालम्बन एवैनां निरुणद्धि विशुद्वधीः ॥ ६० ॥ तदास्य योगिनो योगश्चितैकाग्रनिरोधनम् । प्रसंख्यानं समाधिः स्याद् ध्यानं स्वेष्टफलप्रदम् ॥ ६१ ॥ श्रुतज्ञानमुदासीनं यथार्थमतिनिश्चलम् । स्वर्गापवर्गफलदं ध्यानमान्तर्मुहूर्ततः ॥ ६६ ॥
ध्यायते येन तद् ध्यानं यो ध्यायति स एव वा । यच्च वा ध्यायते यद्वा ध्यातिर्वा ध्यानमिष्यते ॥ ६७ ॥ श्रुतज्ञानेन मनसा यतो ध्यायन्ति योगिनः । ततः स्थिरं मनो ध्यानं श्रुतज्ञानं च तात्त्विकम् ॥ ६८ ॥ सङ्गत्यागः कषायाणां निग्रहो व्रतधारणम् । मनोऽक्षाणां जयश्चेति सामग्री ध्यानजन्मने ।। ७५ ।। इन्द्रियाणां प्रवृत्तौ च निवृत्तौ च मनः प्रभुः । मन एव जयेत् तस्माज्जिते तस्मिञ्जितेन्द्रियः ॥ ७६ ॥ ज्ञान-वैराग्यरज्जुभ्यां नित्यमुत्पथवर्तिनः । जितचित्तेन शक्यन्ते धर्तुमिन्द्रियवाजिनः ॥ ७७ ॥ येनोपायेन शक्येत सन्नियन्तुं चलं मनः । स एवोपासनीयोऽत्र न चैव विरमेत् ततः ॥ ७८ ॥ संचिन्तयन्ननुप्रेक्षाः स्वाध्याये नित्यमुद्यतः । जयत्येव मनः साधुरिन्द्रियार्थपराङ्मुखः ॥ ७९ ॥ स्वाध्यायः परमस्तावज्जपः पञ्चनमस्कृतेः । पठनं वा जिनेन्द्रोक्तशास्त्रस्यैकाग्रचेतसा ॥ ८० ॥ स्वाध्यायाद् ध्यानमध्यास्तां ध्यानात् स्वाध्यायमामनेत् । ध्यान - स्वाध्यायसम्पत्त्या परमात्मा प्रकाशते ॥ ८१ ॥ येऽत्राहुर्न हि कालोऽयं ध्यानस्य ध्यायतामिति । तेऽर्हन्मतानभिज्ञत्वं ख्यापयन्त्यात्मनः स्वयम् ॥ ८२ ॥ अत्रेदानीं निषेधन्ति शुक्लध्यानं जिनोत्तमाः । धर्म्यध्यानं पुनः प्राहुः श्रेणीभ्यां प्राग् विवर्तिनाम् ॥ ८३ ॥
For Private & Personal Use Only
I
10
॥। १५०५ ॥
ww.jainelibrary.org

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632