Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥१५०७॥
HOMETREETIRECTRETCHEHREMEHRTCHEHRECRUSHESHere
नाम च स्थापनं द्रव्यं भावश्चेति चतुर्विधम् । समस्तं व्यस्तमप्येतद् ध्येयमध्यात्मवेदिभिः ॥ ९९ ॥ वाच्यस्य वाचकं नाम प्रतिमा स्थापना मता। गुणपर्ययवद् द्रव्यं भावः स्याद् गुणपर्ययौ ।। १०० ।। आदौ मध्येऽवसाने यद्वाङ्मयं व्याप्य तिष्ठति । हृदि ज्योतिष्मदुद्गच्छन्नाम ध्येयं तदर्हताम् ॥ ११ ॥ हृत्पङ्कजे चतुःपत्रे ज्योतिष्मन्ति प्रदक्षिणम् । अ-सि-आ-उ-साक्षराणि ध्येयानि परमेष्ठिनाम् ।। १०२ ।। ध्यायेद् 'अ-इ-उ-ए-ओ'च तद्वन्मन्त्रानुदर्चिषः । मत्यादिज्ञाननामानि मत्यादिज्ञानसिद्धये ॥ १०३ ॥ सप्ताक्षरं महामन्त्रं मुखरन्धेषु सप्तसु । गुरूपदेशतो ध्यायेदिच्छन् दूरश्रवादिकम् ॥ १०४ ॥ हृदयेऽष्टदलं पद्मं वर्गः पूरितमष्टभिः । दलेषु कर्णिकायाश्च नाम्नाऽधिष्ठितमहताम् ॥ १०५॥ गणभृद्लयोपेतं त्रिःपरीतं च मायया । क्षोणीमण्डलमध्यस्थं ध्यायेदभ्यर्चयेच्च तत् ॥ १०६ ॥ अकारादि-हकारान्ताः मन्त्राः परमशक्तयः । स्वमण्डलगता ध्येया लोकद्वयफलप्रदाः ॥ १०७ ॥ इत्यादीन्मन्त्रिणो मन्त्रानहन्मन्त्रपुरस्सरान् । ध्यायन्ति यदिह स्पष्टं नाम ध्येयमवेहि तत् ॥ १०८ ॥ जिनेन्द्रप्रतिबिम्बानि कृत्रिमाण्यकृतानि च । यथोक्तान्यागमे तानि तथा ध्यायेदशङ्कितम् ॥ १०९॥ यथैकमेकदा द्रव्यमुत्पित्सु स्थास्नु नश्वरम् । तथैव सर्वदा सर्वमिति तत्त्वं विचिन्तयेत् ॥ ११०॥ चेतनोऽचेतनो वार्थों यो यथैव व्यवस्थितः । तथैव तस्य यो भावो याथात्म्यं तत्त्वमुच्यते ॥ १११ ॥ पुरुषः पुद्गलः कालो धर्माधर्मों तथाम्बरम् । षड्विधं द्रव्यमाम्नातं तत्र ध्येयतमः पुमान् ॥ ११७ ॥ सति हि ज्ञातरि ज्ञेयं ध्येयतां प्रतिपद्यते । ततो ज्ञानस्वरूपोऽयमात्मा ध्येयतमः स्मृतः ॥ ११८ ॥
REETEHEHEHEHEHETEHCHETEHEHEICHEHETHEHCHCHCHCHEHEHCHE
॥१५०७॥
Jain Education Intel
For Private & Personal use only
SElw.jainelibrary.org

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632