Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥ १४९९ ॥
Jain Education Inte
'88888888
dadaraddadedes
एकत्वेन वितर्कस्य स्याद् यत्रात्रिचरिष्णुता । सवितर्कमवीचारमेत्यादिपदाभिधम् ॥ १७१ ॥
पृथक्त्वं विद्धि नानात्वं वितर्कः श्रुतमुच्यते । अर्थ-व्यञ्जन- योगानां वीचारः संक्रमो मतः ॥ १७२ ॥ अर्थादर्थान्तरं गच्छन् व्यञ्जनाद् व्यञ्जनान्तरम् । योगाद् योगान्तरं गच्छन् ध्यायतीदं वशी मुनिः ॥ १७३ ॥ त्रियोगः पूर्वविद् यस्माद् ध्यायत्येतन्मुनीश्वरः । सवितर्क सवीचारमतः स्याच्छुक्कमादिमम् ॥ ९७४ ॥ ध्येयमस्य श्रुतस्कन्धवार्धर्वार्थविस्तरः । फलं स्यान्मोहनीयस्य प्रक्षयः प्रशमोऽपि वा ॥ १७५ ॥ इदमत्र तु तात्पर्यं श्रुतस्कन्धमहार्णवात् । अर्थमेकं समादाय ध्यायन्नर्थान्तरं व्रजेत् ॥ १७६ ॥ शब्दाच्छब्दान्तरं यायाद् योगं योगान्तरादपि । सवीचारमिदं तस्मात् सवितर्क च लक्ष्यते ॥ १७७ ॥ श्रुतस्कन्धमहासिन्धुमवगाह्य महामुनिः । ध्यायेत् पृथक्त्वस त्तर्कवीचारं ध्यानमग्रिमम् ॥ १८२ ॥ स्नातकः कर्मवैकल्यात् कैवल्यं पदमापिवान् । स्वामी परमशुक्लस्य द्विधा भेदमुपेयुषः ॥ १८८ ॥ सूक्ष्मीकृत्य पुनः काययोगं च तदुपाश्रयम् । ध्यायेत् सूक्ष्मक्रियं ध्यानं प्रतिपातपराङ्मुखम् ॥ १९५ ॥ ततो निरुद्धयोगः सन्नयोगी विगतास्रवः । समुच्छिन्नक्रियं ध्यानमनिवर्ति तदा भजेत् ।। १९६ ॥ अन्तर्मुहूर्तमातन्वन् तद् ध्यानमतिनिर्मलम् । विधुताशेषकर्मशो जिनो निर्वात्यनन्तरम् ॥ १९७ ॥ ध्यानस्यैव तपोयोगाः शेषाः परिकरा मताः । ध्यानाभ्यासे ततो यत्नः शश्वत् कार्यो मुमुक्षुभिः ॥ २१५ ॥ दयोगवादी यः सोऽनुयोज्यः समाहितैः । योगः कः किं समाधानं प्राणायामश्च कीदृशः ॥ २२३ ॥ का धारणा किमाध्यानं किं ध्येयं कीदृशी स्मृतिः । किं फलं कानि बीजानि प्रत्याहारोऽस्य कीदृशः ॥ २२४ ॥
For Private & Personal Use Only
aaaaaareece
10
।। १४९९ ।।
jainelibrary.org

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632