Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥। १४९८ ॥
Jain Education Inter
8888888888888
तदपायप्रतीकारचित्रोपायानुचिन्तनम् । अत्रैवान्तर्गतं ध्येयमनुप्रेक्षादिलक्षणम् ॥ १४२ ॥ शुभाशुभविभक्तानां कर्मणां परिपाकतः । भवावर्तस्य वैचित्र्यमभिसन्दधतो मुनेः ॥ १४३ ॥ विपाकविचयं धर्म्यमामनन्ति कृतागमाः । विपाकश्च द्विधाम्नातः कर्मणामाप्तसूक्तिषु ॥ १४४ ॥ यथाकालमुपायाच्च फलपक्तिर्वनस्पतेः । यथा तथैव कर्मापि फलं दत्ते शुभाशुभः ॥ १४५ ॥ संस्थानविचयं प्राहुर्लोकाकारानुचिन्तनम् । तदन्तर्भूतजीवादितत्त्वान्वीक्षणलक्षितम् ॥ १४८ ॥ तदप्रमत्तताम्बं स्थितिमान्तर्मुहूर्तिकीम् । दधानमप्रमत्तेषु परां कोटिमधिष्ठितम् ॥ १५५ ॥ सद्दृष्टिषु यथाम्नायं शेषेष्वपि कृत स्थिति । प्रकृष्टशुद्धिमल्लेश्यात्रयोपोद्बलबृंहितम् ॥ १५६ ॥ क्षायोपशमिकं भावं स्वसात्कृत्य विजृम्भितम् । महोदर्क महाप्रज्ञैर्महर्षिभिरुपासितम् ॥ १५७ ॥ वस्तुधर्मानुयायित्वात् प्राप्तान्वर्थनिरुक्तिकम् । धर्म्यं ध्यानमनुध्येयं यथोक्तध्येयविस्तरम् ॥ १५८ ॥ ध्यानेऽप्युपरते धीमानभीक्ष्णं भावयेन्मुनिः । सानुप्रेक्षाः शुभोदकी भवाभावाय भावनाः ॥ इत्युक्तलक्षणं धर्म्यं मगधाधीश निश्चिनु । शुक्लध्यानमितो वक्ष्ये साक्षान्मुक्त्यङ्गमङ्गनाम् ॥ १६५ ॥ शुक्लं परमशुक्लं चेत्याम्नाये तद् द्विधोदितम् । छद्मस्थस्वामिकं पूर्वं परं केवलिनां मतम् ॥ १६७ ॥ पृथक्त्वेन वितर्कस्य वीचारो यत्र तद् विदुः । सवितर्क सवीचारं पृथक्त्वादिपदाह्वयम् ॥ १७० ॥ तुलना - " धर्मध्याने भवेद् भावः क्षायोपशमिकादिकः । लेश्याः क्रमविशुद्धाः स्युः पीत-पद्म-सिताः पुनः ॥ "
१६४ ॥
For Private & Personal Use Only
इति योगशास्त्रे १० १६ । पृ० ११४४ ।।
aaaaaaaadeeeeeeeeeeeeeedaalaw
योगशास्त्र
स्वोपज्ञ
वृत्तौ
सप्तमं
परिशिष्टम्
।। १४९८ ।।
10
jainelibrary.org

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632