Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 592
________________ ॥१४९५ HEKAISHEHEKSHEIREMEHRECIRCHCHEHCHCHCHEHEHCHEHREHEN बालकोऽहं कुमारोऽहं तरुणोऽहमहं जरी । एता देहपरिणामजनिताः सन्ति कल्पनाः ॥ ६३ ॥ विदग्धः पण्डितो मूखों दरिद्रः सधनोऽधनः। कोपनोऽसूयको मूढो द्विष्टस्तुष्टः शठोऽशठः ॥ ६४ ॥ सज्जनो दुर्जनो दीनो लुब्धो मत्तोऽपमानितः । जातचित्तात्मसंभ्रान्तरेषा भवति शेमुषी ॥६५॥" इति अमितगतिविरचिते श्रावकाचारे पश्चदशे परिच्छेदे ॥ वैक्रमस्य नवमशतकस्योत्तरार्धे दशमशतकस्य प्रारम्भे वा दिगम्बराचार्यजिनसेनविरचिते आदिपुराणे एकविंशे पर्वणि वर्णितं ध्यानस्वरूपादि तुलनार्थमत्रोपन्यस्यते " अथातः श्रेणिको नम्रो मुनि प्रपच्छ गौतमम् । भगवन् बोद्धमिच्छामि त्वत्तो ध्यानस्य विस्तरम् ॥१॥ ऐकाग्र्येण निरोधो यश्चित्तस्यैकत्र वस्तुनि । तद् ध्यानं वज्रक (का?)यस्य भवेदान्तर्मुहूर्ततः ॥ ८ ॥ स्थिरमध्यवसानं यत् तद् ध्यानं यच्चलाचलम् । सानुप्रेक्षाऽथवा चिन्ता भावना चित्तमेव वा ॥ ९॥ छद्मस्थेषु भवेदेतल्लक्षणं विश्वदृश्वनाम् । योगासवस्य संरोधे ध्यानत्वमुपचर्यते ॥ १० ॥ प्रशस्तमप्रशस्तं च ध्यानं संस्मयते द्विधा । शुभाशुभाभिसन्धानात् प्रत्येकं तवयं द्विधा ॥ २७ ॥ चतुर्धा तत् खलु ध्यानमित्याप्तैरनुवर्णितम् । आर्त रौद्रं च धर्म्य च शुक्लं चेति विकल्पतः ॥ २८ ॥ ऋते भवमथात स्याद् ध्यानमाद्यं चतुर्विधम् ......॥ ३१ ॥......प्रमादाधिष्ठितं तत्तु षड्गुणस्थानसंश्रितम् ॥ ३७ ॥ प्राणिनां रोदनाद् रुद्रः करः सत्त्वेषु निर्घणः । पुमांस्तत्र भवं रौद्रं ध्यानं विद्धि चतुर्विधम् ॥ ४२ ॥ MEHEHREMEHETRIEHCHHCHEHRISHMISHEHSHEHCHCHEHEHErsal Jain Education Inter For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632