Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 590
________________ ।। १४९३ ।। Jain Education Inte Bleededleeeeeer पद्मस्योपरि यत्नेन दे (हे ?)योपादेयलब्धये । मन्त्रेणानेन कर्तव्यो जपः पूर्वविधानतः ॥ ४५ ॥ 6 'ॐ ह्रीँ हूँ नमो हूँ णमो अरहंताणं हू ँ नमः' इति मूलमन्त्रः । जाप्य १००००, होम: १००० | सैन्येनाप्रतिचक्रेण फडिति प्रत्येकमक्षरम् । कोणषट्के विचक्राय स्वाहा बाह्येऽपसव्यतः ॥ ४६ ॥ fafa (a) विधिना दक्षो मध्ये तस्य निवेशयेत् । भून्तान्तं बिन्दुसंयुक्तं चिन्तयेच्च विशुद्धधीः ॥ ४७ ॥ विधाय वलयं बाह्ये तस्य मध्ये विधानतः । णमो जिणाणमित्याद्यैः पूरयेत् प्रणवादिकैः ॥ ४८ ॥ ॐ णमो जिणाणं १, ॐ णमो परमोधिजिणाणं २, ॐ णमो सव्वोधिजिणाणं ३ ॐ णमो अणतोधिजिणाणं ४ ॐ णमो कोट्टबुद्धीणं ५, ॐ णमो बीजबुद्धीणं ६, ॐ णमो पा ( प ) दानुसारीगं ७, ॐ णमो संभिण्णसोदराणं ८, ॐ णमो उज्जुमदीणं ९, ॐ णमो विउलमदीर्णं १०, ॐ णमो दसपुत्रीणं ११, ॐ णमो चौदसपुवीण १२, ॐ णमो अगणिमित्त कुसलाणं १३, ॐ णमो विगुब्वणइडिपत्ताणं १४, ॐ णमो विज्जाहराणं १५ ॐ णमो चारणाणं १६, ॐ णमो पण्णसमणाणं १७, ॐ णमो आगासग्रामीण १८, ॐ ज्रौं ह्रौं श्री ही धृति कीर्ति बुद्धि लक्ष्मी स्वाहा' इति पर्दैर्बलयं पूरयेत् । ७ एवं पञ्चनमस्कारेण पञ्चाङ्गलीन्यस्तेन सकलीक्रियते । ॐ णमो अरिहंताणं ह्रीँ स्वाहा, अङ्गष्ठे । ॐ णमो सिद्धाणं ही स्वाहा, तर्जन्याम् । ॐ णमो आयरियाणं हूँ स्वाहा, मध्यमायाम् । ॐ णमो उवज्झायाणं हू ँ स्वाहा, अनामिकायाम् । ॐ णमो ए साहूणं, कनिष्ठ (ष्ठ ) कायाम् । एवं वारत्रयमङ्गलीषु विन्यस्य मस्तकस्योपरि पूर्व-दक्षिणापरोत्तरेषु विन्यस्य जपं कुर्यात् । अभिधेया नमस्कारपदैर्ये परमेष्ठिनः । पदस्थास्ते विधीयन्ते शब्देऽर्थस्य व्यवस्थितेः ॥ ४९ ॥ १ तुला - योगशास्त्रे ८ ६४ ॥ For Private & Personal Use Only haalalar 10 ॥। १४९३ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632