Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
|
॥१४८०॥
योगशास्त्रस्वोपक्ष
प्रमाणस्यैव सत्त्वेन, न प्रमाणविवर्जिता । शून्यसिद्धिः परस्यापि न स्वपक्षस्थितिः कथम् ॥ ७ ॥ सर्वथा सर्वभावेषु क्षणिकत्वे प्रतिश्रते । फलेन सह सम्बन्धः साधकस्य कथं भवेत् ॥ ८॥ वधस्य वधको हेतुः कथं क्षणिकवादिनः । स्मृतिश्च प्रत्यभिज्ञा च व्यवहारकरी कथम् ॥ ९॥ निपत्य ददतो व्याघ्याः स्वकार्य कृमिसकुलम् । देया-ऽदेयविमूढस्य दया बुद्धस्य कीदृशी ॥ १० ॥ स्वजन्मकाल एवात्मजनन्युदरदारिणः । मांसोपदेशदातुश्च कथं शौद्धोदनेर्दया ॥ ११ ॥ यो ज्ञानं प्रकृतेधम्म भाषते स्म निरर्थकम् । निर्गुणो निष्क्रियो मूढः स देवः कपिलः कथम् ॥ १२॥ आर्या-विनायक-स्कन्द-समीरणपुरस्सराः । निगद्यन्ते कथं देवाः सर्वदोषनिकेतनम् ॥ १३ ॥ या पशुथमश्नाति स्वपुत्रं च वृषस्यति । शृङ्गादिभिर्ध्नती जन्तून् सा वन्द्याऽस्तु कथं नु गौः ॥ १४ ॥ पयःप्रदानसामर्थ्याद्वन्द्या चेन्महिषी न किम् ? । विशेषो दृश्यते नास्यां महिषीतो मनागपि ॥ १५ ॥ स्थानं तीर्थर्षि-देवानां सर्वेषामपि गौर्यदि । विक्रीयते दुह्यते च हन्यते च कथं ततः ॥ १६ ॥ मुसलोदूखले चुल्ली देहली पिप्पलो जलम् । निम्बोऽर्कश्चापिः यः प्रोक्ता देवास्तैः केऽत्र वर्जिताः॥१७॥"-योग स्वोपज्ञवृत्तो।
सप्तमं परिशिष्टम्॥ १४८०॥
MHRISHCHEICHERRIEREMEMBRACHCHEREHENEVEREICCHHATE
KHEHEREREMIEREKCHCHEIGHEICISHCHEREHEKCISINHEICHEESH
तुला-"प्रमदा भाषते काम द्वेषमायुधसंग्रहः । अक्षसूत्रादिकं मोहं शौचाभावं कमण्डलुः ॥ ४७४ ॥
बुद्धोऽपि न समस्तज्ञः कथ्यते तथ्यवादिभिः । प्रमाणादिविरुद्धस्य शून्यत्वादेनिवेदनात् ॥४।८५ ॥ प्रमाणेनाप्रमाणेन सर्वशून्यत्वसाधने । सर्वस्यानिश्चितं सिद्धयेत्तत्त्वं केन निषिध्यते ॥ ४८६ ॥ सर्वत्र सर्वथा तत्त्वे क्षणिके स्वीकृते सति । फलेन सह संबंधो धार्मिकस्य कुतस्तनः ॥ ४८७ ॥
Jain Education Inter
For Private & Personal use only
ww.jainelibrary.org

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632