Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥ १४७९॥
5
पृ० ११४ पं० ५
" नयनमपरमेतद् विश्वतत्त्वप्रकाशे, करणहरिणबन्धे वागुरा ज्ञानमेव ॥ ७४ ॥" -योगशास्त्रस्वोपज्ञवृत्तौ । तुला-“बोध एव दृढः पाशो हृषीकमृगबन्धने ।'..तृतीयमथवा नेत्रं विश्वतत्त्वप्रकाशने ॥ ४६२।४६३ ॥" -ज्ञानार्णवे ।
पृ० ११५५०१२यम-प्रशमजीवातुर्बीज ज्ञान-चरित्रयोः। हेतुस्तपः-श्रुतादीनां सद्दर्शनमुदीरितम् ॥ ११२ ॥
श्लाध्यं हि चरण-ज्ञानयुक्तमपि दर्शनम् । न पुनर्ज्ञान-चारित्रे मिथ्यात्वविषदूषिते ॥ १३ ॥" -योगशास्त्रस्वोपज्ञवृत्तौ । तुला-" चरणज्ञानयो/ज यमप्रशमजीवितम् । तप:श्रुताद्यधिष्ठानं सद्भिः सद्दर्शनं मतम् ॥ ४४३ ॥
अप्येकं दर्शनं श्लाध्यं चरणज्ञान विच्युतम् । न पुनः संयमज्ञाने भिथ्यात्वविषदूषिते ॥ ४४४ ॥" -ज्ञानार्णवे । पृ० ११८५०६
"बाह्याः प्राणा नृणामर्थो हरता तं हता हि ते ॥ २२ ॥" -योगशाखे । तुला-" वित्तमेव मतं सूत्रे प्राणा बाह्याः शरीरिणाम् । तस्यापहारमात्रेण स्युस्ते प्रागेव घातिताः ॥ ५७५ ॥" -ज्ञानार्णवे ।
पृ० १७१ पं० २" स्त्रीसङ्गः काममाचष्टे द्वेषं चायुधसंग्रहः । व्यामोहं चाक्षसूत्रादिरशौचं च कमण्डलुः ॥२॥ बुद्धस्यापि न देवत्वं मोहाच्छ्न्याभिधायिनः । प्रमाणसिद्ध शून्यत्वे शून्यवादकथा वृथा ॥६॥
CHHHHHHHHHHHEIRRRRRRRRRRRRRRRIEDERAR
॥१४०
Jain Education Inter
For Private & Personal use only
Jaw.jainelibrary.org

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632