Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥ १४७८ ॥
Jain Education Int
Baldee
पृ० ११३ पं० ८- पृ० ११४ पं० २
मति-श्रुता-ऽवधि-मनःपर्यायाः केवलं तथा । अमीभिः सान्वयैर्भेदैर्ज्ञानं पञ्चविधं मतम् ॥ ६७ ॥ अवग्रहादिभिर्भिन्नं बह्राद्यैरितरैरपि । इन्द्रियाऽनिन्द्रियभवं मतिज्ञानमुदीरितम् ॥ ६८ ॥ विस्तृतं बहुधा पूर्वैरङ्गोपाङ्गैः प्रकीर्णकैः । स्याच्छब्दलान्छितं ज्ञेयं श्रुतज्ञानमनेकधा ॥ ६९ ॥ देव-नैरयिकाणां स्यादवधिर्भवसम्भवः । षड्विकल्पस्तु शेषाणां क्षयोपशमलक्षणः ॥ ७० ॥ ऋजुर्विपुल इत्येवं स्यान्मनःपर्ययो द्विधा । विशुद्धयप्रतिपाताभ्यां तद्विशेषोऽवगम्यताम् [! ७१ ॥ अशेषद्रव्यपर्यायविषयं विश्वलोचनम् । अनन्तमेकमत्यक्षं केवलज्ञानमुच्यते ॥ ७२ ॥ " - योग० स्वोपज्ञवृत्तौ । तुला- "मति श्रुताऽवधिज्ञान-मनपर्याय केवलैः । तदित्यं सान्ययैर्भेदैः पञ्चधेति प्रकल्पितम् || ४५१ ॥ अवग्रहादिभिर्भेदैर्ब्रह्वाद्यन्तर्भवैः परैः । षट्त्रिंशत् त्रिशतीं प्राहुर्मतिज्ञानं प्रपञ्चतः ॥ ४५२ ॥
प्रसृतं बहुधा ने कैरङ्गपूर्वैः प्रकीर्णकैः । स्याच्छब्दलाञ्छितं तद्धि श्रुतज्ञानमनेकधा ।। ४५३ ।। देव-नारकयोर्ज्ञेयस्त्ववधिर्भवसम्भवः । षड्विकल्पश्च शेषाणां क्षयोपशमलक्षणः || ४५४ ॥ ऋजुर्विपुल इत्येवं स्यान्मनः पर्ययो द्विधा । विशुद्धयप्रतिपाताभ्यां तद्विशेषोऽवगम्यताम् ॥ ४५५ ॥ अशेषद्रव्यपर्यायविषयं विश्वलोचनम् । अनन्तमेकमत्यक्षं केवलं कीर्तितं जिनैः ॥ ४५६ ॥ " - ज्ञानार्णवे ।
1 ° ज्ञानं N. B विना ॥ 2 केवलं SVG JK | 3 त्रिंशतं LS FVBGJ XR || 4 स्याद्वादन्याय संकीर्ण P. ॥ 5 कीर्तितं बुधै: PM Nविना ॥
For Private & Personal Use Only
eeeeeee
योगशास्त्र| स्वोपशवृत्तौ सप्तमं परिशिष्टम्
।। १४७८ ।।
10
www.jainelibrary.org

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632