Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥१४८१॥
HOMMERCHESHEHEREIGHCHEHEHEIREHEMEHEHEATRIOTISHCHINETREIK
क्वस्य वधको हेतुः क्षणिके स्वीकृते कथम् । प्रत्यभिज्ञा कथं लोकव्यवहारप्रवर्त्तनी || ४१८८ ॥ व्याध्या प्रयच्छतो देह निगद्य कृमिमन्दिरम् । दातृदेह(य)विमूढस्य करुणा बत कीदृशी ॥ ४८९ ॥ जननी जगतः पूज्या हिंसिता येन जन्मनि । मांसोपदेशिनस्तस्य दया शौद्धोदनेः कथम् ॥ ४१९० ॥ यो ज्ञानं प्राकृतं धर्म भाषतेऽसौ निरर्थकः । निर्गुणो निष्क्रियो मूढः सर्वज्ञः कपिलः कथम् ॥ ४॥९१ ।। आर्या-स्कन्दा-ऽनला-ऽऽदित्य-समीरणपुरःसराः। निगद्यन्ते कथं देवाः सर्वदोषपयोधयः ॥ ४।९२ ॥ गूथमश्नाति या हन्ति खुरशृङ्गः शरीरिणः । सा पशु¥ः कथं वन्द्या वृषस्यन्ती स्वदेहजम् ।। ४।९३ ॥ चेद् दुग्धदानतो वन्द्या महिषी किं न वन्द्यते । विशेषो दृश्यते नास्यां माहषीतो मयाधिकः ॥ ४९४ ॥ या तीर्थमुनिदेवानां सर्वेषामाश्रयः सदा । दुह्यते हन्यते सा गौमूविक्रीयते कथम् ।। ४।९५ ।। मुशलं देहली चुल्ली पिप्पलश्चंपको जलम् । देवा यैरभिधीयन्ते वय॑न्ते तैः परेऽत्र के ||४९६||" -अमित० श्रावकाचारे । पृ० १९६ पं० २-१३, पृ० १९७ पं० १-२ " अभेदैकान्तवादेऽपि स्वीकृते देह-देहिनोः । देहनाशे देहिनाशात् परलोकोऽस्तु कस्य वै ॥२॥ भिन्नाभिन्नतया तस्माज्जीवे देहात् प्रतिश्रुते । देहनाशे भवेत् पीडा या तां हिंसां प्रचक्षते ॥३॥ दुःखोत्पत्तिर्मन:क्लेशस्तत्पर्यायस्य च क्षयः । यस्यां स्यात् सा प्रयत्नेन हिंसा हेया विपश्चिता ॥४॥ प्राणी प्रमादतः कुर्याद्यत् प्राणव्यपरोपणम् । सा हिंसा जगदे प्राज्ञैर्बीज संसारभूरुहः ॥५॥ शरीरी म्रियतां मा वा ध्रुवं हिंसा प्रमादिनः । सा प्राणव्यपरोपेऽपि प्रमादरहितस्य न ॥६॥
For Private & Personal Use Only
HEHOSHDHEHENGHBHBHISHMENDHIEVEMEHCHCHCHCHEHOSHIARISHAK
॥१४८२ ॥
Jain Education Inte2
www.jainelibrary.org

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632