Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 574
________________ ॥१४७७॥ तुला-धर्माधर्मनभःकालपुद्गलाः परिकीर्तिताः । अजीवाः पञ्च सूत्रज्ञैरुपयोगविवर्जिताः ॥ ३॥२९॥ लोकालोकौ स्थितं व्याप्य व्योमानन्तप्रदेशकम् | लोकाकाशं स्थितौ व्याप्य धर्माधर्मी समं ततः ॥ ३॥३१॥ जीवानां पुद्गलानां च गतिस्थितिविधायिनौ । धर्माधर्मी मतौ प्राज्ञैराकाशमवकाशकृत् ॥ ३॥३३ ॥ असंख्या भुवनाकाशे कालस्य परमाणवः । एकैका वर्तनाकार्या मुक्ता इव व्यवस्थिताः ॥ ३॥३४॥" अमित० श्रावकाचारे । पृ० ११२ पं० ३-- "मनोवचनकायानां यत् स्यात् कर्म स आस्रवः । शुभः शुभस्य हेतुः स्यादशुभस्त्वशुभस्य सः ॥५६॥" -योग० स्वो० तुला-" यद् वाक्कायमनःकर्म योगोऽसावास्रवः स्मृतः ।.......शुभः शुभस्य विज्ञेयस्तत्रान्योऽन्यस्य कर्मणः ।...।।३।३८, ३९॥" अमित० श्रावकाचारे। पृ० ११२ पं० ८-९" सकषायतया जीवः कर्मयोग्यांस्तु पुद्गलान् । यदादत्ते स बन्धः स्याज्जीवास्वातन्त्र्यकारणम् ॥ ५९॥ प्रकृति-स्थित्यनुभाव-प्रदेशा विधयोऽस्य तु । प्रकृतिस्तु स्वभावः स्यात् ज्ञानावृत्यादिरष्टधा ॥ ६०॥ निकर्षोत्कर्षतः कालनियमः कर्मणां स्थितिः । अनुभावो विपाकः स्यात् प्रदेशोंऽशप्रकल्पनम् ॥ ६२ ॥"-योग० स्वोपज्ञवृत्तौ । तुला-"प्रकृत्यादिविकल्पेन ज्ञेयो बन्धश्चतुर्विधः । ज्ञानावृत्यादिभेदेन सोऽष्टधा प्रथमः स्मृतः ॥ ४३४ ॥" -ज्ञानार्णवे । "स्वभावः प्रकृतिः प्रोक्ता स्थितिः कालावधारणम् । अनुभागो विपाकस्तु प्रदेशोंऽशप्रकल्पनम् ॥३॥५६॥" -अमित० श्रावकाचारे। For Private & Personal Use Only ॥१४७७॥ Jain Education www.jainelibrary.org

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632