Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 569
________________ ॥१४७२॥ योगशास्त्रस्वोपज्ञवृत्ती सप्तम परिशिष्टम् सप्तमं परिशिष्टम् योगशास्त्रस्वोपज्ञवृत्त्यन्तर्गतश्लोकानाम् अमितगतिविरचितेन श्रावकाचारेण शुभचन्द्राचार्यविरचितेन ज्ञानार्णवेन च सह तुला । पृ० १०७ पं० १जीवा-ऽजीवावास्रवश्च संवरो निर्जरा तथा । बन्धो मोक्षश्चेति सप्त तत्त्वान्याहुर्मनीषिणः ॥ १॥ तत्र जीवा द्विधा ज्ञेया मुक्त-संसारिभेदतः । अनादिनिधनाः सर्वे ज्ञान-दर्शनलक्षणाः ॥२॥ मुक्ता एकस्वभावाः स्युर्जन्मादिक्लेशवर्जिताः । अनन्तदर्शन-ज्ञान-वीर्या-ऽऽनन्दमयाश्च ते ॥ ४ ॥--योगस्वी । तुला-" तत्र जीवा द्विधा ज्ञेया मुक्त-संसारिभेदतः। अनादिनिधनाः सर्वे ज्ञान-दर्शनलक्षणाः ॥ ३२॥" इति अमितगति विरचिते श्रावकाचारे ॥ तला-"जीवाजीवास्रवा बन्धः संवरो निर्जरा ततः । मोक्षश्चैतानि सप्तैव तत्त्वान्यूचूर्मनीषिणः ॥३९६ ॥ तद्यथा अनन्तः सर्वदा सर्वो जीवराशिर्द्विधा स्थितः । सिद्धतरविकल्पेन त्रैलोक्यभुवनोदरे ।। ३९७ ॥ सिद्धस्त्वेकस्वभावः स्याद दृम्बोधानन्दशक्तिमान् । मृत्यूत्पत्त्यादिजन्मोत्थक्लेशप्रचयप्रच्युतः ॥ ३९८ ॥" -ज्ञानार्णवे ।।। 1 अस्मिन् परिशिष्टे सङ्केतविवरणमित्थं विनेयम्--योग स्वो०-योगशास्त्रस्योपशवृत्तिः, शाना-दिगम्बराचार्यशुभचन्द्रविरचितः शानार्णवः, अमित० श्रावका दिगम्बराचार्येण अमितगतिना विरचितः श्रावकाचारः ।। Jain Education In 796 For Private & Personal Use Only IZaklww.jainelibrary.org

Loading...

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632