Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 568
________________ ॥१४७१॥ मुखा। सुखावहं यदासनं तेनोपविष्टः । सुमिलितोष्ठपल्लव: नासाग्रस्थापितलोचन: दन्तैर्दन्तानसंस्पृशन् । यतो दन्तस्पर्शे ध्याननिश्चलता न स्यात् ॥ १३५॥ प्रसन्न । भ्रविक्षेपादिरहितं वदनं यस्य सः । पूर्वोत्तराभिमुखः, एते दिशौ पूज्ये । सुष्टु शोभनम् ऋज्वायतमूर्तिकं संस्थान शरीरसंनिवेशो यस्यासौ सुसंस्थानः, प्रमादमुक्तः, एवंविधो ध्याता ध्यानोद्यतः स्यादित्यर्थः ॥ १३६ ॥ इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि सञ्जातपट्टबन्धे श्री योगशास्त्रे कियदक्षरार्थगमनरूपाऽवचूर्णिः ।। छ ॥ चतुर्थप्रकाशः ॥ ४ ॥ सं० १५३७ वर्षे श्रीराणपुरनगरे देवाकेन लिखितमस्ति ॥ छ । HaHalikaORREHEKHARRORSHIKEKHHHHHHHETTER HBHEEREHEHEREHEREKHECHECHHeaxeKCHERSHEECHIKSHEMICHE 1 °वचूर्णिः समाप्ता । श्री। B । एतदनन्तरं विभिन्नरक्षरैलिखित एकः श्लोको B प्रतौ वर्तते__ संविग्नेनान्तिपदा तपगणपतिविजयसेनसूरीणाम् । श्री रामविजयकृतिना चित्कोशे प्रतिरिय मुक्ता ॥१॥ ॥१३७१।। Jain Education Interes For Private & Personal Use Only 1 .jainelibrary.org

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632