Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
षष्ठं
परिशिष्टम्
॥ १४७० ॥
Jain Education
aleeeeed
जायते येन येनेह विहितेन स्थिरं मनः ।
तत्तदेव विधातव्यमासनं ध्यानसाधनम् ।। १३४ ॥
जायते । येनासनेन विहितेन निजं मनः स्थिरं जायते तदेवासनं ध्यानसाधनं विधेयम् ॥ १३४ ॥
onal
सुखासनसमासीनः सुश्लिष्टाधरपल्लवः । नासाग्रन्यस्तद्वन्द्वो ददन्तानसंस्पृशन् ।। १३५ ।।
प्रसन्नवदनः पूर्वाभिमुखो वाऽप्युदङ्मुखः ।
अप्रमत्तः सुसंस्थानो ध्याता ध्यानोद्यतो भवेत् ।। १३६ ।। [ युग्मम् ]
इति परमात श्री कुमारपाल भूपालशुश्रूपिते आचार्यश्री हेमचन्द्रविरचितेऽध्यात्मोपनिपन्नाम्नि सञ्जातपट्टबन्धे श्री योगशास्त्रे द्वादशप्रकाशे चतुर्थः प्रकाशः ॥
1 " येन येन सुखासीना विदध्युर्निश्चलं मनः । तत्तदेव विधेयं स्यान्मुनिभिर्बन्धुरासनम् ॥ १३१२ ॥” इति ज्ञानार्णवे ॥
2 यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥
छ
सं० १५३७ वर्षे, अश्वनि सुदि ५ शनौ । श्री राणपुरनगरे ॥ छ ॥ ८० ॥ शुभं भवतु ॥ छ ॥ मंगलमस्तु ॥ ॥ छ ॥ ग्रन्थाग्रम् ४६४ सूत्रम् ॥ छ ॥ एवं सङ्ख्या जाणि सर्वग्रं० १३ ॥ छ ॥ छ ॥ छ 1 छ श्री श्री श्री सोमजयसूरिभिः शिष्यः पं० इन्द्रनन्दिगणिकृते लेखापितम् ॥
छ । देवाकेण ॥
छ
॥
For Private & Personal Use Only
11
douadiocararaare
अवचूर्णि सहिते
योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
चतुर्थः
प्रकाशः
॥। १४७० ।।
'www.jainelibrary.org

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632