Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
अवर्णि
षष्ठं परिशिष्टम्
सहिते योगशास्त्रस्याद्यप्रकाश
॥१४६६॥
चतुष्टये
आत्मा० । आभिर्भावनाभिरात्मानं भावयन् सुधीः प्रमादात् त्रुटितामपि भ्यानसन्ततिं पुनः संधत्ते ॥ १२२ ॥
तीर्थ वा स्वस्थताहेतुं यत्तद्वा ध्यानसिद्धये ।
कृतासनजयो योगी विविक्तं स्थानमाश्रयेत् ॥ १२३ ॥ तीर्थ । जिनजन्मादिभूमिः तीर्थम् । तदभावे गिरिगुहादिस्थानं विविक्तं स्यादिरहितम् विहितासनाभ्यासो योगी आश्रयेत् ॥ १२३ ॥ अथासनान्याह
पर्यङ्क १ वीर २ बज्रा ३ ब्ज ४ भद्र ५ दण्डासनानि ६ च ।
उत्कटिका ७ गोदोहिका ८ कायोत्सर्ग ९ स्तथासनम् ।। १२४ ॥ पर्य० । पर्यङ्कादिषु प्रत्येकमासनशब्दो योज्यते । स्पष्टः ॥ १२४ ॥
स्याङक्योरधोभागे पादोपरि कृते सति ।
पर्यको नाभिगोत्तानदक्षिणोत्तरपाणिकः ॥ १२५॥ स्याज। पाणिद्वयं नाभ्यासन्नमुत्तानं दक्षिणोत्तरं यत्र सः, दक्षिण उत्तरो(र उ)परिवर्ती यत्र तत्तथा। एतत् पर्यको नाम शाश्वतप्रतिमानाम् श्री वीरस्य च निर्वाणकाले आसनमभूत् । यथा पर्यकः पादोपरि स्यात्तथाऽयमपीति । " जानुप्रसारितबाहो: शयनं पर्यः" [ पातजल. तत्त्ववैशारदी २१४६] इति पातञ्जलाः ॥ १२५॥ 1 "बुधैरुपर्यधोभागे जमयोरुभयोरपि । समस्तयोः कृते शेयं पर्यङ्कासनमासनम् ।।८।४६॥” इति अमितगतिविरचिते श्रावकाचारे। onal
For Private & Personal Use Only
चतुर्थः प्रकाशः
STERSHHHEHICHCHHIBHISHSHHHHHHEHEREHEHEREMETH
10
Jain Education
Relwww.jainelibrary.org

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632