Book Title: Yasho Bharti Author(s): Kumarpal Desai Publisher: Chandroday Charitable Religious Trust View full book textPage 8
________________ प्रोन्मथ्य शास्त्रसिन्धुं, निजमतिमन्थेन धीरधुर्येण । रचिता विविधाः कृतयो, मुकुटायन्तेऽधुना विश्वे ॥ १० ॥ | यद्विरचित वैराग्य-कल्पलताऽध्यात्मसार श्रुत्वा च ज्ञानसार-मधियायात् को मुख्यकृतिम् । न वैराग्यम् ॥ ११ ॥ दर्भावतीपुरे य-श्चिरतर माराध्य संयमं स्वर्यातः ससमाधि-र्जयताद् बुधसत्तमः वय॑म् । स सदा ॥ १२ ॥ इति वाचकावतंसं, मुनिजनमान्यं यशोविजयगणिनम् । नेम्यमृतदेवशिष्यः, स्तुतवान्ननु हेमचन्द्राऽऽह्वः ॥ १३ ॥ पूर्ति गतवानितिकः कथयति, जीवतियोऽद्यापिसद्यशः कायैः । प्रतिप्रातः प्रतिचैत्यं, श्रूयन्ते यस्य स्तवनानि गीयन्ते यत् श्रुतवार्घिदृष्टवा, विदुषोऽपिभवन्ति विस्मयग्रस्ताः । कथमेक्ता की कृतवान् ! वद किमसाध्यं सरस्वत्याः ॥ २ ॥ रचयिता : पूज्याचार्यविजयदेवसूरिश्वर चरणरेणुः विजय हेमचन्द्रसूरिः ॥ - - -Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 302