Book Title: Yasho Bharti
Author(s): Kumarpal Desai
Publisher: Chandroday Charitable Religious Trust

View full book text
Previous | Next

Page 7
________________ न्यायविशारद - न्यायाचार्य महामहोपाध्याय -- श्री यशोविजयगणिवराणां गुणानुवादस्तुतिः ॥ (आर्यावृत्तम्) भक्त्या तं प्रणमामो, वाचकवयं यशोविजयगणिनम् । जिनशासनाम्बरं यो, भासितवान् स्वीयवाग्द्युतिभिः देशे गर्जर संज्ञे, ग्रामं कन्होड़ नामकं रम्यम् । यो निजजनुषा धीमान्, पावितवान् शस्यतमचरितः ॥ २ ॥ सोहागदे धन्यौ र्यदीया. जननी नारायणश्च यस्य पिता । तौ संसारे, यौ सुषुवाते सुतं विरलम् ॥ ३ ॥ पण्डितनयविजयाऽऽह्वो, गुणगणनिलयोऽभवद्यदीय गुरुः । यद्वचसा प्रतिबुद्धोऽगृह्णाबाल्ये स चारित्रम् ॥ ५ ॥|| राजनगरवास्तव्यो, धन्यो धनजी सुराभिधो धनिकः । यत्प्रेरितो हि काश्यां, गतो गुरः शिष्यजसकलितः ऎङ्कार मन्त्रजापा-दुपगङ्गं भारती समाराध्य । तस्याः स हि वरमापत्, कवित्ववाञछासुरदु समम् ॥ ६ ॥ भट्टाचार्य समीपे, चिन्तामण्यादिकं षड्दर्शनमर्मज्ञो, विधविधविद्यासु स समधीत्यं । विज्जातः ॥ ७ ॥|| न्यायविशारद न्याया-च्चार्योपाधिं हि सदसि धीराणाम् । वादे विजयप्राप्त्या, प्रीताः प्राज्ञा ददु र्यस्मै ॥ ८ ॥ कः खलु विषयोऽवन्यां, का वा भाषास्ति यत्र पूज्यानाम् । । न प्रावर्त्तत वाणी, गद्ये पद्ये च निर्बाधा ॥ ९ ॥

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 302